महाभारतकाले भयानकनाथमन्दिरे श्रावणे समायान्ति भक्तजनाः
पाण्डवैः कृतं पूजनम्; अद्यापि अपूर्णः पक्वमार्गः औरैया 28 जुलाईमासः‌ औरैया‌जनपदस्य बिधूनातहसीलप्रदेशे स्थिते कुदरकोटग्रामे (प्राचीननाम कुंडिनपुरे) भगवानस्य भयानकनाथमन्दिरं धार्मिकश्रद्धायाः, पौराणिकइतिहासस्य च सांस्कृतिकधरोहरेः च अद्वितीयः संगमः अस्
फोटो


पाण्डवैः कृतं पूजनम्; अद्यापि अपूर्णः पक्वमार्गः

औरैया 28 जुलाईमासः‌ औरैया‌जनपदस्य बिधूनातहसीलप्रदेशे स्थिते कुदरकोटग्रामे (प्राचीननाम कुंडिनपुरे) भगवानस्य भयानकनाथमन्दिरं धार्मिकश्रद्धायाः, पौराणिकइतिहासस्य च सांस्कृतिकधरोहरेः च अद्वितीयः संगमः अस्ति।

मान्यता अस्ति यत् अत्र महाभारतकाले महाराजभीष्मकेन पुरहा–नद्याः तटे स्वयमेव शिवलिङ्गस्य प्रतिष्ठा कृता, यस्य पाण्डवैः अज्ञातवासकाले पूजनार्चनं कृतवन्तः। इदं मन्दिरं अधुना श्रावणमासे सहस्रशः श्रद्धालुः भक्तानां केन्द्रं जातम्, यत्र प्रतिवर्षं दूरदेशेभ्यः आगत्य भक्ताः शिवभक्तौ निमग्नाः भवन्ति।

भगवानश्रीकृष्णस्य श्वश्रुगृहं च राजा भीष्मकस्य राजधानी च इतिहासमान्यानुसारम्, एषः प्रदेशः भगवानश्रीकृष्णस्य श्वश्रुगृहं अपि मन्यते। एषः प्रदेशः कदाचित् राजा भीष्मकस्य राजधानी कुंडिनपुरम् आसीत्, यस्य कन्या रुक्मिण्याः स्वयंवरः अत्र एव अभवत्। कथ्यते यत् श्रीकृष्णः इतः एव रुक्मिणीं हरितवान्। अतः एषः प्रदेशः धार्मिक, पौराणिक तथा पर्यटनदृष्ट्या अतीव महत्वपूर्णः जातः।

श्रावणे सम्पद्यन्ते मनःकामनाःमन्दिरे पुरोहितः रामकुमारचौरसिया कथयति यत् अयं शिवलिङ्गः सिद्धशिवलिङ्गः अस्ति। श्रद्धालवः श्रावणमासे दुग्धं, दधिं, घृतं, बिल्वपत्राणि, गङ्गाजलं च अर्प्य भगवानं शिवम् आराधयन्ति, मनःकामनाः याचन्ते च। पण्डितः देवेशशास्त्री मन्यते यत् श्रावणमासे शिवलिङ्गस्य जलाभिषेकः विशेषफलप्रदः अस्ति, यतः समुद्रमन्थने विषपानानन्तरं शिवाय जलेन शान्तिः प्राप्ता आसीत्।

पञ्चदशकपूर्वं जातं मन्दिरस्य सुन्दरिकरणम्पुरोहितः रामकुमारः वदति यत् अयं मन्दिरः कदाचित् जर्जरावस्था आसीत्। तस्य पितरः सुभाषचन्द्रचौरसिया ग्रामवासिनां सहाय्येन पुनर्निर्माणं कृतवान्। अधुना श्रावणमासे सहस्रशः श्रद्धालवः दर्शनाय आगच्छन्ति।

त्रयाणां साधूनां निर्ममहत्या, पञ्चवर्षपर्यन्तं आसीत् पीएसीदलः नियोजितः14 अगस्तमासः 2018 तिथौ रात्रौ, मन्दिरसेवायाम् निरतः त्रयः साधवः – लज्जारामः, हल्केरामः, रामशरणः च – गौकर्षणस्य विरोधेन कृतेन धारदारशस्त्रेण निर्ममहत्या कृता। एषा घटना लखनऊपर्यन्तं गुञ्जिता, मुख्यमन्त्रिणा योगी आदित्यनाथेन तत्क्षणं संज्ञानं गृहीतम्। त्रिसप्ततिहोराभ्यन्तरे घटना उद्घाटिता, दोषिणः कारागारं प्रेषिताश्च। ततो मन्दिरे पञ्चवर्षाणि पर्यन्तं पीएसीदलः नियोजितः आसीत्।

अद्यापि अपूर्णः पक्वकमार्गःइतिहासेन मान्यताभिश्च समृद्धम् एतत् मन्दिरम् आगच्छन्तः जनाः बिधूना–भरथना–मार्गतः यान्ति। मार्गः अद्यापि अपरिपक्वः एव। होरानन्तरं आगताः अधिकारीजनाः, जनप्रतिनिधयः च पक्वमार्गनिर्माणस्य घोषणा अकुर्वन्; किन्तु अद्यापि तद्वचनम् अपूर्णम् एव। केवलं मन्दिरस्य समीपे सप्ततिमित्री आरसीसीमार्गः निर्मितः, शेषः मार्गः असमतलः तथा वर्षाकाले पङ्केन पूर्णः भवति।

हिन्दुस्थान समाचार / ANSHU GUPTA