Enter your Email Address to subscribe to our newsletters
हरदोई,28 जुलाईमासः(हि. स.)।ड्रिप् तथा स्प्रिंकलर-पद्धत्या कृष्यञ्जलिसिंचनं कुर्वतां लघु-सीमान्तकृषकानां कृते शासनस्यानुदानं प्रदीयते। अस्य लाभाय कृषकाणां उद्यानविभागस्य जालपृष्ठे ऑनलाइन-पद्धत्या आवेदनं कर्तव्यम्।
जिलाउद्यानाधिकारी सुभाषचन्द्रः सूचितवन्तः यत् पर ड्रॉप मोर क्रॉप माइक्रो इरीगेशन नाम्ना योजना सञ्चाल्यते। अस्याः योजनायाः अन्तर्गतं ७७० हेक्टेयर क्षेत्रे ड्रिप्-सिंचनं तथा १३३० हेक्टेयर क्षेत्रे स्प्रिंकलर-सिंचनं करणस्य लक्ष्यं निर्धृतम्।
ते उक्तवन्तः यत् ड्रिप्-सिंचनम्, मिनी-स्प्रिंकलर-सिंचनं च कृत्वा लघु-सीमान्तकृषकानां कृते इकाई-व्ययस्य ९० प्रतिशतं यावत्, अन्येषां कृषकानां कृते ८० प्रतिशतं यावत् अनुदानं दीयते।
एवमेव, पोर्टेबल्-स्प्रिंकलर् तथा रेनगन् इत्येतयोः उपयोजने अपि लघु-सीमान्तकृषकानां कृते इकाई-व्ययस्य ७५ प्रतिशतं यावत्, अन्येषां कृषकानां कृते ६५ प्रतिशतं यावत् अनुदानं प्रदीयते।
य एतेन योजनया लाभं प्राप्नुयुः इच्छन्ति ते कृषकाः विभागस्य जालपृष्ठे स्वस्य पञ्जीकरणं कर्तुं शक्नुवन्ति।
पञ्जीकरणाय आधारपत्रम्, खतौनी (भूमिस्वामित्वपत्रम्), बङ्कपासबुक्, स्वचित्रम्, दूरवाणीसंख्याच च अनिवार्यं भवति।
हिन्दुस्थान समाचार