Enter your Email Address to subscribe to our newsletters
राँची, २८ जुलाईमासः (हि.स.)। झारखण्डराज्ये अद्यावधि सामान्यतः अपेक्षात् ५६ प्रतिशताधिकवृष्टिः अभिलिखिता। एषः विवरणः १ जूनतः २७ जुलाईपर्यन्तं कालखण्डे भारतमौसमविभागेन प्रदत्तः। विभागस्य अनुसारं झारखण्डे सामान्यतः ४६७.४ मि.मी. इत्यस्य तुलनया ७२७ मि.मी. वर्षा अभिलिखिता।
राज्ये सर्वाधिकं वर्षा पूर्वसिंहभूमौ दृश्यते, यत्र सामान्यतः अपेक्षया १३० मि.मी. अधिकवृष्टिः अभवत्। तथा च राँच्यां ९९ प्रतिशतम्, सरायकेलाखरसाव्यां १११ प्रतिशतम्, पश्चिमसिंहभूमौ ८१ प्रतिशतम्, पलामौ ८० प्रतिशतम्, लातेहार् जनपदे ९८ प्रतिशतम्, खूण्ट्यां ७१ प्रतिशतम्, रामगढे ७० प्रतिशतम् इत्यादि वर्षाः अभिलिखिताः।
मौसमविभागस्य अनुसारं आगामिदिनेषु अपि राज्यस्य विविधजनपदेषु मध्यमात् लघुपर्यन्तं वर्षायाः सम्भावना अस्ति। सोमवासरे राँच्यां च तस्य समीपप्रदेशेषु प्रभाते एव मेघाच्छन्नं गगनं दृश्यते स्म। राँच्यां अधिकतमतापमानं २६.८ डिग्री सेल्सियस्, जमशेदपुरे ३०.७, बोकारोमध्ये ३३.१, चाईबासायाम् २९.४ डिग्री सेल्सियस् इत्यादि अभिलिखितम्।
---------------
हिन्दुस्थान समाचार