Enter your Email Address to subscribe to our newsletters
- मुख्यमन्त्री योगी इत्यस्य ओडीओपी विश्वमञ्चे उड्डीयते, अन्ताराष्ट्रियविपणेः द्वारम् उद्घाट्यते
मीरजापुरम्, 28 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य समृद्धविरासतां हस्तशिल्पं च विश्वमञ्चे आनयितुं ऐतिहासिकं कदमम् अङ्गीकृत्य विक्रमकालीनस्य मुख्यकार्यकारी तथा हस्तकरघा हस्तशिल्पनिर्यातक-कल्याणसङ्घस्य राष्ट्रिय उपाध्यक्षः ऋषभजैनः उत्तरप्रदेशनिर्यातप्रवर्धनपरिषदे कालीन-गलीचक्षेत्रस्य प्रतिनिधिरूपेण नामाङ्कितः अस्ति। एषा नियुक्तिः मिर्जापुर-विन्ध्यक्षेत्रयोः कृते न केवलं गौरवस्य विषयः अस्ति, अपितु क्षेत्रीयविकासाय, ग्रामीणजीविकायाः, ओडीओपी (एकः जिला-एकः उत्पादः) योजनायाः च नूतनं गतिं ददाति ऐतिहासिकः क्षणः अपि अस्ति।
प्रतिभा वैश्विकमान्यतां प्राप्स्यति
मिर्जापुर-भदोही-प्रदेशाः शताब्दशः विश्वप्रसिद्धाः हस्तनिर्मिताः कालीनैः प्रसिद्धाः सन्ति । अद्यत्वे अपि सहस्राणि शिल्पिनः, बुनकराः च पारम्परिकहस्तकरघासु कलात्मकानि डिजाइनं निर्मान्ति । ऋषभजैनस्य नियुक्त्या आशास्ति यत् अधुना एतेषां शिल्पिनां अद्भुतकौशलं अन्ताराष्ट्रियविपण्ये समुचितं मञ्चं प्राप्स्यति, तेषां जीवनस्तरं च सुदृढं भविष्यति।
ओडीओपी तः ग्लोबल ट्रेड... मिर्जापुरस्य नवीनं मुखम्
उत्तरप्रदेशस्य योगीसर्वकारस्य ओडीओपी योजनायाः अन्तर्गतं मिर्जापुरं कालीननिर्माणकेन्द्रत्वेन चिह्नितम् अस्ति । इदं नामाङ्कनं तस्मिन् दिशि एकं ठोसपदं वर्तते यत्र ओडीओपी-उत्पादाः क्षेत्रीयपरिचयपर्यन्तं सीमिताः न भविष्यन्ति अपितु अन्ताराष्ट्रियब्राण्डिंग्-व्यावसायिकविस्तारस्य दिशि गमिष्यन्ति |. ऋषभजैनस्य अनुभवः, वैश्विकव्यापारस्य अवगमनं, एमएसएमईक्षेत्रे योगदानं च मिर्जापुरं निर्यातकेन्द्रे परिणतुं आधारं स्थापयिष्यति।
नीतितः प्रत्यक्षलाभपर्यन्तं... शासनस्य जनसहभागितायाः च संगमम्
उत्तरप्रदेशनिर्यातप्रवर्धनपरिषदे एतत् पुनर्गठनं राज्यस्य १५ प्रमुखनिर्यातक्षेत्राणि समावेशयति, तेषां प्रतिनिधिं नीतिनिर्माणेन सह सम्बध्दयति च। एतेन सह व्यापारनिर्णयाः अधुना स्थलीयवास्तविकतायाः अनुरूपाः भविष्यन्ति। शिल्पिनः, महिलास्वसहायतासमूहाः, लघु उद्यमिनः, व्यापारिणः, निर्यातकाः च सर्वेषां कृते अस्य मञ्चस्य माध्यमेन स्वविचारं स्थापयितुं अवसरः प्राप्स्यति।
मिर्जापुरं वैश्विककालीनराजधानी भविष्यति
ऋषभजैनः अवदत् यत् एषः न केवलं मम विजयः, अपितु मिर्जापुरस्य प्रत्येकस्य शिल्पिनः विजयः अस्ति। वयं एतादृशी व्यवस्थां विकसयिष्यामः यत्र परम्परायाः प्रौद्योगिक्याः च संगमः भवति तथा च विश्वप्रसिद्धस्य विन्ध्यक्षेत्रस्य प्रत्येकं गृहं अन्ताराष्ट्रियव्यापारस्य मुख्यधारायां सम्बद्धं कर्तुं शक्नोति। एषा उपक्रमः न केवलं मिर्जापुरं, अपितु सम्पूर्णं विन्ध्यक्षेत्रं नवीनतायाः, निवेशस्य, निर्यातस्य च (नवाचार-निवेश-निर्यातस्य) नूतनत्रिवेणीं प्रति नेति। अधुना विश्वं मेड् इन मिर्जापुरं ब्राण्ड् इति स्वीकुर्यात्। अस्मिन् परम्परा, गुणः, आत्मनिर्भरभारतस्य आत्मा च समाविष्टा भविष्यति।
आस्तरणक्षेत्रं राज्यस्तरीयं प्रतिनिधित्वं प्राप्नोति
वस्तुतः उत्तरप्रदेशनिर्यातप्रवर्धनपरिषद् राज्यस्य १५ निर्यातप्रधानक्षेत्रेषु पञ्च-पञ्चप्रतिनिधिनाम् नामाङ्कितवती अस्ति । कालीन एवं गलीचा क्षेत्र से इम्तियाज अहमद (टेक्सटिको), संदीप जैन (सन-डीप निर्यात), सूर्यमणि तिवारी (सूर्य कालीन), ऋषभकुमार जैन (विक्रम कालीन) तथा अब्दुल रब अंसारी (आरएमसी कलेक्शन्स) इत्येतयोः परिषदे समावेशः कृतः अस्ति। अब्दुलरब अन्सारी इत्यनेन क्षेत्रस्य संयोजकः नियुक्तः अस्ति। परिषदः अध्यक्षः एमएसएमई सचिवः भविष्यति। यदा तु सर्वेषां १५ क्षेत्राणां प्रतिनिधिभिः उपाध्यक्षः निर्वाचितः भविष्यति। एषा परिषदः नीतिनिर्माणे उद्योगस्य सहभागिता सुनिश्चितं करिष्यति।
'मेड इन मिर्जापुर' इत्यस्य प्रभावः ७० देशेषु प्राप्नोति
मिर्जापुरस्य हस्तनिर्मिताः कालीनाः, गलीचाः च अद्य अमेरिका, जर्मनी, फ्रान्स्, इटली, कनाडा, यूएई, जापान, आस्ट्रेलिया इत्यादिषु ७० तः अधिकेषु देशेषु प्रसारिताः सन्ति अत्रत्यानां तन्तुवायानाम् कौशलं विश्वस्य बृहत्कम्पनीनां, होटेलानां, विलासपूर्णानां गृहसज्जाब्राण्डानां च विकल्पः एव तिष्ठति । यूरोपीयविपण्यतः खाड़ीदेशपर्यन्तं 'मेड इन मिर्जापुर' इत्यस्य आकर्षणं अक्षुण्णं वर्तते। विन्ध्यप्रदेशस्य ग्रामेषु बुनिताः एते कलात्मकाः कालीनाः अधुना प्रारूपस्य, गुणवत्तायाः, स्थायित्वस्य च कृते प्रसिद्धाः सन्ति । स्थानीयतः वैश्विकमञ्चपर्यन्तं प्राप्ता एषः न्यासः स्वावलम्बितभारतस्य यथार्थपरिचयः भवति ।
विन्ध्यप्रदेशस्य गौरवः भारतस्य संसदभवने अपि प्रसारितः अस्ति
विन्ध्यप्रदेशस्य हस्तनिर्मिताः कालीनाः, गलीचाः च न केवलं भारते अपितु विदेशेषु अपि गुणवत्तायाः, कलात्मकतायाः च कृते प्रसिद्धाः सन्ति । अस्मिन् गौरवपूर्णसूचौ भारतस्य नूतनं संसदभवनं अपि अन्तर्भवति, यत्र मिर्जापुरे निर्मिताः सुन्दराः कालीनाः स्थापिताः सन्ति । पारम्परिकहस्तकरघासु निर्मिताः एते कालीनाः स्थानीयशिल्पिनां परिश्रमं, न्यासं, सृजनशीलतां च प्रतिबिम्बयन्ति । मिर्जापुरस्य कौशलं राष्ट्रस्य उच्चतमं लोकतान्त्रिकमञ्चं अपि अलङ्कृतं भवति इति जनपदस्य कृते गौरवस्य विषयः अस्ति।
मिर्जापुरस्य कालीनस्य गलीचानां च विशेषता
अस्य मण्डलस्य कालीनाः, गलीचाः च बुनाई, स्थायित्वं, कलात्मकविन्यासः च इति कारणेन विश्वव्यापीरूपेण प्रसिद्धाः सन्ति । अत्रत्याः शिल्पिनः पारम्परिकहस्तकरघासु हस्तेन कालीनम् सज्जयन्ति, येषु उत्तमकशीदाकारः, वर्णसन्तुलनं, स्थानीयसंस्कृतिः च प्रतिबिम्बिता भवति । विशेषं तु अस्ति यत् अत्रत्याः कालीनाः लघुः, दृढः, न्यूनमूल्येन च उपलभ्यते, ये देशीयप्रयोगात् अन्ताराष्ट्रियविपण्यपर्यन्तं अतीव लोकप्रियाः सन्ति प्राकृतिकवर्णेभ्यः, कपाससूत्रेभ्यः च निर्मिताः एते उत्पादाः पर्यावरणस्य अनुकूलाः भवन्ति । एतदेव कारणं यत् मिर्जापुरं कालीन-उद्योगस्य वैश्विकपरिचयः अभवत् ।
हिन्दुस्थान समाचार / ANSHU GUPTA