Enter your Email Address to subscribe to our newsletters
- मन्त्री सिंहः आदर्शविद्यालयस्य छात्रसङ्घस्य शपथग्रहणं सम्बोधितवान्
भोपालम् 28 जुलाईमासः (हि.स.) । विद्यालयशिक्षामन्त्री उदयप्रतापसिंहः २०१४ वर्षस्य अनन्तरं देशे शिक्षाक्षेत्रे बृहत्तमः परिवर्तनः देशे कार्यान्विता नूतना शिक्षानीतिः-२०२० इति उक्तवान्। शिक्षाक्षेत्रे प्रधानमन्त्रिणा नरेन्द्रमोदीना गृहीतः एषः महत्त्वपूर्णः निर्णयः अस्ति। नवीनशिक्षानीत्या भविष्ये विद्यालये बालकानां कौशलविकासः, रोजगारस्य सम्भावना च सुदृढा भविष्यति। सः अवदत् यत् मध्यप्रदेशः देशस्य प्रमुखराज्येषु अन्यतमः अस्ति, यत्र नूतना शिक्षानीतिः निरन्तरं प्रभावीरूपेण कार्यान्वितः भवति। मन्त्री सिंह सोमवासरे राजधानी भोपालनगरे आदर्शविद्यालयस्य टीटीनगरछात्रसङ्घस्य शपथसमारोहं सम्बोधयन् आसीत्। अस्मिन् अवसरे मन्त्री सिंहः प्रतिभाशालिनां बालकानां सम्मानं कृतवान् । एतेषां बालकानां बोर्डस्य 12वीं, 10वीं च परीक्षायां 90 प्रतिशताधिकं अंकं प्राप्तम् अस्ति।
विद्यालयशिक्षामन्त्री सिंहः राज्यस्य विद्यालयानां गुणवत्ताविषये चर्चां कुर्वन् राज्ये ७५ सहस्राणि विद्यालयानि आदर्श, उत्कृष्टता तथा पीएम श्री. बालकानां कृते विश्वस्तरीयाः अध्ययनसुविधाः प्रदातुं प्रायः ३०० विद्यालयाः संदीपनीविद्यालयरूपेण चालिताः सन्ति । सः अवदत् यत् रतलामस्य संदीपनीविद्यालयः विश्वस्य उत्तमविद्यालयेषु स्वस्थानं कृतवान् अस्ति। एतत् मध्यप्रदेशस्य कृते गौरवस्य विषयः अस्ति। आदर्शविद्यालयस्य टीटीनगरस्य विषये वदन् मन्त्री सिंहः उक्तवान् यत् अस्य विद्यालयस्य उत्कृष्टतायाः कारणात् राज्ये स्वकीयं स्थानं वर्तते। अस्मिन् विद्यालये अध्ययनं कुर्वन्तः छात्राः राष्ट्रिय-अन्ताराष्ट्रिय-स्तरयोः प्रसिद्धिं प्राप्तवन्तः ।
डिजिटल उपस्थितिविद्यालयशिक्षामन्त्री उक्तवान् यत् राज्यस्य सर्वकारीयविद्यालयेषु कार्यान्विता डिजिटल-उपस्थिति-व्यवस्था शिक्षकाणां कृते अपि सुलभा अस्ति। अध्यापकाः स्वस्य अवकाशानुमोदनं, लेखासम्बद्धानि अन्यसमस्यानि च डिजिटलमञ्चात् पञ्जीकरणं कर्तुं शक्नुवन्ति। भोपाले कमाण्ड सेण्टरतः एतत् डिजिटलमञ्चं संचालितं भविष्यति। सः अवदत् यत् विद्यालयशिक्षाविभागः अपि शीघ्रमेव करुणापूर्णनियुक्तिनीतिं घोषयिष्यति। अनेन माध्यमेन मृतानां शिक्षकानां परिवारानां नियुक्तिसम्बद्धानां प्रकरणानाम् निराकरणं नियतसमयान्तरे भविष्यति।
विधायकभगवानदाससबनानी अपि कार्यक्रमं सम्बोधितवान् । आदर्शविद्यालयस्य प्राचार्या रेखा शर्मा गुणवत्तायाः क्षेत्रे विद्यालयाय प्राप्तश्रेष्ठपुरस्काराणां सूचनां दत्तवती। छात्रसङ्घनिर्वाचनद्वारा बालकानां कृते निर्वाचनव्यवस्थायाः लोकतन्त्रस्य च महत्त्वं कथितम् इति सा अवदत्। अस्मिन् अवसरे बालकाः देशस्य विविधसंस्कृतेः केन्द्रीकृतानि आकर्षकसमूहनृत्यानि प्रस्तुतवन्तः । क्षेत्र पार्षद अनिता अनेजा, उपप्रधान आर. कार्यक्रमे श्रीवास्तवः, शिक्षकाः परिवारजनाः अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार / ANSHU GUPTA