नीमचः स्वातन्त्र्यदिवसः पूर्णगौरवेण, उल्लासेन च आचर्यते
- स्वातन्त्र्यदिवसस्य उत्सवस्य सज्जतायाः विषये सभायाः समापनम् अभवत् नीमचम्, 28 जुलाईमासः (हि.स.)। मध्यप्रदेशस्य नीमचजनपदे १५ अगस्तदिनाङ्के पारम्परिक-उत्साहेन, देशभक्त्या, पूर्णगौरवेण च स्वातन्त्र्यदिवसः आयोज्यते। अस्मिन् अवसरे जनपदस्य सर्वेषु सर्वका
स्वतंत्रता दिवस समारोह की तैयारियां संबंधी बैठक


- स्वातन्त्र्यदिवसस्य उत्सवस्य सज्जतायाः विषये सभायाः समापनम् अभवत्

नीमचम्, 28 जुलाईमासः (हि.स.)। मध्यप्रदेशस्य नीमचजनपदे १५ अगस्तदिनाङ्के पारम्परिक-उत्साहेन, देशभक्त्या, पूर्णगौरवेण च स्वातन्त्र्यदिवसः आयोज्यते। अस्मिन् अवसरे जनपदस्य सर्वेषु सर्वकारीय-अर्ध-सरकारीकार्यालयेषु, शैक्षणिक-संस्थासु च राष्ट्रगीतेन सह ध्वज-उत्थापनं भविष्यति तथा च राष्ट्रिय-सांस्कृतिक-कार्यक्रमानाम् आयोजनं भविष्यति। जिल्लामुख्यालये नीमचस्थे स्वातन्त्र्यदिवसस्य मुख्यकार्यक्रमे मुख्यातिथिः प्रातः ९वादने ध्वजारोहणं कृत्वा भव्यपरेडस्य सलामीं गृहीत्वा मुख्यमन्त्रीसन्देशं पठिष्यति। सीआरपीएफ, एसएएफ मध्यप्रदेश-आरक्षकः, प्रहरी, वनम्, एनसीसीकनिष्ठः एवं ज्येष्ठः, स्काउट एण्ड रेडक्रॉस गाइड दलं, शौर्यदलम् अपि मार्च पास्ट परेड इत्यस्मिन् भागं ग्रहीष्यति। मुख्य समारोह शा.बा.उ.मा.वि.नं.-२ नीमच इत्यत्र भविष्यति। एषा सूचना सोमवासरे कलेक्टर् हिमांशुचन्द्रस्य अध्यक्षतायां कलेक्टरेट्-मध्ये आयोजिते जिलाधिकारिणां सभायां दत्ता। स्वातन्त्र्यदिवसस्य उत्सवस्य सज्जता सभायां अन्तिमरूपेण निर्धारिता। जनपदाधिकारी लोकनिर्माणम्, शिक्षा, नगरपालिका, विद्युत बोर्डसहितविभिन्नविभागानां जनपदाधिकारिनः 15 अगस्त पर्यन्तम् सर्व आवश्यकव्यवस्थासुनिश्चितं कर्तुम् आदेशम् दत्तवान्।

सभायां उक्तं यत् नीमचनगरक्षेत्रस्य सर्वेषु शैक्षणिकसंस्थासु कार्यालयेषु च प्रातः ८.१५ वादने ध्वजारोहणं भविष्यति। तदनन्तरं प्रभात फेरी रूपेण प्रातः ८.३० वादनपर्यन्तं मुख्यकार्यस्थलं प्राप्य छात्राः, शिक्षकाः, अधिकारी, कर्मचारी च समारोहे भागं गृह्णन्ति। सभायां नगरपालिकां कार्यस्थले आवश्यकं आसनव्यवस्थां सुनिश्चित्य निर्देशाः अपि दत्ताः। सांस्कृतिककार्यक्रमस्य चयनार्थं, स्वातन्त्र्यदिवसस्य उत्सवेषु पीटी प्रदर्शनार्थं समितिः निर्मितवती तथा च समारोहस्य गौरवम् अनुसृत्य सांस्कृतिककार्यक्रमचयनस्य दायित्वं नियुक्तम्। तदर्थं विद्यालयस्तरस्य शैक्षणिकसंस्थाभिः पूर्वतया सज्जतां कर्तुं निर्देशाः दत्ताः। पीटी परेडस्य सांस्कृतिककार्यक्रमस्य च पूर्वाभ्यासः २०२५ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्कात् आरभ्य पूर्वाभ्यासस्य अनन्तरं २०२५ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्के प्रातः ९ वादने अन्तिमः पूर्वाभ्यासः भविष्यति।

15 अगस्त 2025 दिनाङ्के जिला मुख्यालयं, सरकारीकार्यालयं, सार्वजनिकभवनानि च सहितं सर्वाणि स्थानानि प्रकाशितानि भविष्यन्ति।सब जिलाधिकारिणः कर्मचारिणः च निर्देशः दत्तः यत् ते स्वकार्यालयेषु ध्वजरोहणानन्तरं मुख्यकार्यक्रमे अनिवार्यतया भागं गृह्णीयुः। समागमे कलेक्टरः अवदत् यत् स्वातन्त्र्यदिने बालकानां कृते वितरितस्य मिष्टान्नस्य गुणवत्तायाः विषये विशेषं ध्यानं दातव्यम्। मुख्यकार्यस्थले पेयजलं, स्वच्छताव्यवस्था, एम्बुलेन्ससहितं चिकित्सादलं च नियोजयितुं सम्बन्धितविभागाधिकारिणः अपि निर्देशं दत्तवान्। स्वातन्त्र्यदिवसस्य उत्सवे सामान्यजनस्य सहभागिता, उपस्थितिः च वर्धयितुं विशेषप्रयत्नाः करणीयः इति अपि जनपदाधिकारिणा सम्बन्धितेभ्यः सर्वेभ्यः निर्देशः दत्तः।

हिन्दुस्थान समाचार / ANSHU GUPTA