Enter your Email Address to subscribe to our newsletters
- एतावत राज्ये औसतेन 24.9 इञ्च् वृष्टिः अभवत्
भोपालम्, 28 जुलाईमासः (हि.स.)। मध्यप्रदेशे मानसूनवृष्टिः निरन्तरं वर्तते। राज्यस्य अनेकेषु जनपदेषु नद्यः, नलिकाः च अतिप्रवाहिताः सन्ति, जलबन्धाः च अतिप्रवाहिताः सन्ति । रविवासरे राजधानी भोपाल, इन्दौर सहित 30 तः अधिकेषु जनपदेषु वर्षा अभवत् । सोमवासरस्य प्रातःकालादेव भोपाले वर्षा भवति। मौसमविभागस्य अनुसारम् अद्य ग्वालियर, श्योपुर, मुररैना, भिण्ड, दतिया, गुना, अशोकनगर, शिवपुरी, निवारी, टीकमगढ़ नगरेषु अतीव प्रचण्डवृष्टेः सचेतना अस्ति। आगामिषु 24 होराषु अत्र 8.5 इञ्च् यावत् वर्षा भवितुम् अर्हति । तस्मिन् एव काले नीमच, मन्दसौर, आगर-मालवा, राजगढ़, खण्डवा, हरदा, विदिशा, सागर, रायसेन, नर्मदापुरम, बैतुल, पांढुर्णा, छिन्दवाड़ा, सिवनी, बालाघाट, छतरपुर-नगरेषु प्रचण्डवृष्टिः भवितुमर्हति।
मौसमविज्ञानी डॉ. दिव्या ई. सुरेन्द्रन् इत्यनेन उक्तं यत् रविवासरे राज्यस्य पश्चिमभागे निम्नदाबक्षेत्रं सक्रियम् अस्ति। तस्मिन् एव काले द्वयोः गर्तयोः क्रियाकलापः अपि दृष्टः । अस्य कारणात् अतीव प्रचण्डवृष्टिः वा अतिवृष्टिः वा कालः आसीत् । आगामिषु 2-3 दिवसेषु अपि तथैव मौसमः तिष्ठति अर्थात् जुलाईमासे प्रचण्डवृष्ट्या सह प्रयाणं करिष्यति। ततः पूर्वं रविवासरे भोपाल, इन्दौर इत्यादिषु 30 तः अधिकेषु जनपदेषु प्रचण्डवृष्टिः अभवत् । यदा नर्मदानदी संकटचिह्नस्य उपरि प्रवहति स्म तदा बहवः जलबन्धाः अतिक्रान्ताः ।
खण्डवानगरे इन्दिरासागरजलबन्धस्य 10 द्वारं अर्धमीटर्, 2 द्वारं एकमीटर् यावत् उद्घाटितम् । तेभ्यः 3460 क्यूमेक् जलं मुक्तम् अभवत् । ओंकारेश्वरजलबन्धस्य 9 द्वारं उद्घाट्य नर्मदायां कुलम् 2510 क्यूमेकजलं मुक्तम् अभवत् । इटारसी-नगरे तवा-जलबन्धस्य 3 द्वाराणि 7 पादपर्यन्तं उद्घाटितानि आसन् । शिवपुरीयां अटलसागरबान्धमडिखेडा इत्यस्य 6 द्वारम् उद्घाटितम् । मण्डलायां नर्मदानद्याः जलस्तरः सचेतनास्तरं लङ्घितवान् । यस्य कारणात् महिष्मतीतटस्य लघु रपटासेतुः निमग्नं भवति।
मध्यप्रदेशस्य ग्वालियर, शिवपुरी, अशोकनगर, मुरैना, शिवपुर, छतरपुर, टीकमगढ़, निवाडी च वर्षाकोटा सम्पन्नः अस्ति। अत्र सामान्यापेक्षया 37 प्रतिशतं अधिकं जलं पतितम् अस्ति । टीकमगढ-निवारी-नगरे सर्वाधिकं 42 इञ्च् वर्षा अभवत्, यदा तु इन्दौर-नगरे 10 इञ्च् अपि जलं न पतितम् । उज्जैनस्य चित्रम् अपि न उत्तमम्। तस्मिन् एव काले भोपाल-जबलपुरयोः ऋतुस्य अर्धवृष्टिः प्राप्ता अस्ति । जूनमासस्य 16 दिनाङ्के राज्ये मानसूनः आगतः ।ततः परं औसतेन 24.9 इञ्च् वर्षा अभवत् ।
हिन्दुस्थान समाचार / ANSHU GUPTA