कृषि विभागे सहायक कृषि अभियंतुः 281 पदेषु नियुक्तिः, अद्यारभ्य ऑनलाइन आवेदनम्
अजमेरम्, 28 जुलाईमासः(हि.स.)। राजस्थान-राज्ये लोकसेवायाः आयोगेन (आर.पी.एस्.सी.) कृषिविभागे सहायक-कृषि-अभियन्तृपदेषु २८१ रिक्तस्थानानां पूर्त्यर्थं नवभर्तनप्रक्रिया आरब्धा अस्ति। इच्छवः पात्राश्च अभ्यर्थिनः दिनाङ्के २८ जुलै इत्यतः २६ अगस्त-मासस्य रात्
राजस्थान लोक सेवा आयोग


अजमेरम्, 28 जुलाईमासः(हि.स.)। राजस्थान-राज्ये लोकसेवायाः आयोगेन (आर.पी.एस्.सी.) कृषिविभागे सहायक-कृषि-अभियन्तृपदेषु २८१ रिक्तस्थानानां पूर्त्यर्थं नवभर्तनप्रक्रिया आरब्धा अस्ति। इच्छवः पात्राश्च अभ्यर्थिनः दिनाङ्के २८ जुलै इत्यतः २६ अगस्त-मासस्य रात्रौ द्वादशवादनपर्यन्तं ऑनलाइन-आवेदनं कर्तुं शक्नुवन्ति। आवेदनं केवलं ऑनलाइन-रूपेण स्वीक्रियते, ऑफलाइन-रूपेण कृतं आवेदनं मान्यं न भविष्यति।

एतस्य भर्त्याः सम्बन्धिनी शैक्षिक-योग्यता, वर्गानुसारं पदविन्यासः, आवेदनप्रक्रिया च तथा अन्याः विस्तीर्णविवरण-सामग्री च आयोगस्य अधिकारिक-जालपृष्ठे https://rpsc.rajasthan.gov.in इत्यत्र उपलब्धा अस्ति। सहायक-कृषि-अभियन्तृपदस्य कृते प्रतियोगितायाः परीक्षा दिनाङ्के १९ एप्रिल् २०२६ तमे वर्षे आयोजिता भविष्यति, इत्यपि आयोगेन प्रास्ताविकं घोषितम्।

ऑनलाइन-आवेदनस्य कृते अभ्यर्थिभिः आरपीएससी जालपृष्ठं वा एस्.एस्.ओ. पोर्टल् इत्येतयोः माध्यमेन प्रवेशं कृत्वा सिटिजन-ऐप् मध्ये रिक्रूटमेंट-पोर्टल् इत्यस्य चयनं कृत्वा वन-टाइम्-रजिस्ट्रेशनम् (ओटीआर्) करणं आवश्यकं भविष्यति।

ओटीआर् मध्ये अभ्यर्थिनः स्वस्य नाम, पितुः नाम, जन्मतिथि, लिङ्गं, माध्यमिक-परीक्षायाः विवरणं च तथा आधार-पत्रम्, पैन्-पत्रम्, मतदाता-पत्रम्, चालकीय-अनुज्ञापत्रं वा – एतेषां किमपि एकं परिचय-पत्रं च तस्य प्रमाणपत्रं च अपलोड् कर्तव्यम्।

एकवारं सम्पन्ने ओटीआरे तत्सम्बन्धिना किमपि परिवर्तनं कर्तुं न शक्यते। तत एव ओटीआर्-सङ्ख्यायाः आधारतः आवेदनप्रक्रिया पूर्णतां गमिष्यति।

आगामिकाले आयोगेन विविधानि विभागेषु बहुशः पदानां निमित्तं भर्त्याः प्रक्रियाः आरब्धाः भविष्यन्ति। तासु प्रमुखानि पदानि निम्नप्रकारेण सन्ति–

पशु-चिकित्सा-अधिकारीणां ११०० पदानां कृते आवेदनं – ५ अगस्ततः ३ सितम्बरपर्यन्तम्।

उपनिरीक्षक-प्लाटून्-कमाण्डर-पदानां १०१५ संख्यकानां कृते आवेदनं – १० अगस्ततः ८ सितम्बरपर्यन्तम्।

प्राध्यापक-कोच्-पदानां ३२२५ संख्यकानां कृते आवेदनं – १४ अगस्ततः १२ सितम्बरपर्यन्तम्।

वरिष्ठ-अध्यापकपदानां ६५०० संख्यकानां कृते आवेदनं – १९ अगस्ततः १७ सितम्बरपर्यन्तम्।

एतेषां सर्वेषां भर्तिप्रक्रियाणां सम्बन्धिनी विस्तीर्णा जानकारी आयोगस्य जालपृष्ठे क्रमशः उपलभ्यते।

---------------

हिन्दुस्थान समाचार