सेवी इन्फ्रा शेयर आपणे सशक्तं प्रवेशं करोति, लाभे आईपीओ निवेशकाः
नवदेहली, 28 जुलाईमासः (हि.स.)। नूतनानां परियोजनानां आधारं सज्जीकरोति इति उद्योगस्य सेवी इन्फ्रा एण्ड् लॉजिस्टिक्स् इत्यस्य शेयर्स् अद्यैव शेयरबजारे दृढतया प्रवेशं कृत्वा स्वस्य आईपीओ निवेशकान् प्रसन्नं कृतवन्तः। आईपीओ-अन्तर्गतं उद्योगस्य भागाः १२० रु
सेवी इंफ्रा की स्टॉक मार्केट में मजबूत एंट्री से फायदे में आईपीओ निवेशक


नवदेहली, 28 जुलाईमासः (हि.स.)। नूतनानां परियोजनानां आधारं सज्जीकरोति इति उद्योगस्य सेवी इन्फ्रा एण्ड् लॉजिस्टिक्स् इत्यस्य शेयर्स् अद्यैव शेयरबजारे दृढतया प्रवेशं कृत्वा स्वस्य आईपीओ निवेशकान् प्रसन्नं कृतवन्तः। आईपीओ-अन्तर्गतं उद्योगस्य भागाः १२० रुप्यकमूल्येन निर्गताः अद्य एनएसई-संस्थायाः एसएमई-मञ्चे १३.७५ प्रतिशतं प्रीमियमेन सह १३६.५० रुप्यकेषु सूचीकृताः सूचीकरणानन्तरं क्रयणस्य समर्थनेन कम्पनीयाः भागाः अधिकं सुदृढाः अभवन् । प्रातः ११ वादनपर्यन्तं व्यापारं कृत्वा अपि उद्योगस्य भागाः १४३ रुप्यकाणां स्तरं प्राप्तवन्तः आसन् ।एवं प्रकारेण कम्पनीयाः आईपीओ निवेशकाः प्रारम्भिकसार्धघण्टायाः व्यापारे १९.१७ प्रतिशतं लाभं प्राप्तवन्तः। सेवी इन्फ्रा एण्ड् लॉजिस्टिक्स् इत्यस्य ६९.९८ कोटिरूप्यकाणां आईपीओ २१ तः २३ जुलैपर्यन्तं सदस्यतायै उद्घाटितम् आसीत् ।अस्य आईपीओ निवेशकानां कृते प्रचण्डप्रतिसादः प्राप्तः, यस्य कारणतः समग्रतया ११४.५० गुणा सदस्यतां प्राप्तवती एतेषु योग्यसंस्थागतक्रेतृणां (QIBs) कृते आरक्षभागस्य ९३.०२ वारं सदस्यता प्राप्ता । तथैव गैर-संस्थागतनिवेशकानां (NIIs) कृते आरक्षभागस्य १९६.४४ गुणा सदस्यता प्राप्ता । एतदतिरिक्तं लघुनिवेशकानां कृते आरक्षितभागस्य सदस्यता ९१.६२ वारं प्राप्ता । अस्मिन् आईपीओ-अन्तर्गतं १० रुप्यकाणां मुद्रामूल्येन ५८.३२ लक्षं नवीनं भागं निर्गतम् अस्ति । कम्पनी आईपीओ मार्गेण संगृहीतधनस्य उपयोगं स्वस्य कार्यपुञ्जस्य आवश्यकतां पूर्तयितुं सामान्यनिगमप्रयोजनार्थं च करिष्यति। उद्योगस्य वित्तीयस्थितेः विषये वदन्, यथा प्रॉस्पेक्टस् मध्ये कृतस्य दावस्य अनुसारं, तस्याः वित्तीयस्वास्थ्यं निरन्तरं सुदृढं जातम्। २०२२-२३ वित्तवर्षे कम्पनीयाः ३४ लक्षरूप्यकाणां शुद्धलाभः अभवत्, यः आगामिवित्तवर्षे २०२३-२४ मध्ये ९.८७ कोटिरूप्यकाणि यावत् वर्धितः, २०२४-२५ तमे वर्षे २३.८८ कोटिरूप्यकाणि यावत् कूर्दितवान् अस्मिन् काले कम्पनीयाः राजस्वस्य अपि निरन्तरं वृद्धिः अभवत् । २०२२-२३ तमे वर्षे कम्पनीयाः ६.१९ कोटिरूप्यकाणां राजस्वं प्राप्तम्, यत् २०२३-२४ तमे वर्षे १०१.६२ कोटिरूप्यकाणि यावत् वर्धितम्, २०२४-२५ तमे वर्षे २३८.७७ कोटिरूप्यकाणि यावत् कूर्दितवान् ।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA