Enter your Email Address to subscribe to our newsletters
भागलपुरम्, 28 जुलाईमासः (हि.स.)।पवित्रश्रावणमासस्य तृतीयसोमवासरं प्रति भागलपुरनगरस्य विविधेषु शिवालयेषु प्रातःकालादारभ्य एव भक्तानां महान् जनसमूहः भगवानं भोलेनाथं प्रति पूजार्चनां कर्तुं समागतः।
शिवभक्तेः आस्थायाः च एषा दृश्यविशेषः दृष्टव्यान् आसीत् यः सर्वत्र “बोल बम”, “हर हर महादेव” इत्यादिभिः जयघोषैः वातावरणं भक्तिमयं कृतवान्।
भागलपुरस्य प्रमुखे बूढानाथमन्दिरे, शिवशक्तिमन्दिरे, भूतनाथमन्दिरे च सहिते अन्येषु शिवमन्दिरेषु अपि प्रातःकालात् आरभ्य दीर्घाः भक्तशृङ्खलाः दृश्यन्ते स्म।
श्रद्धालवः गङ्गाजलं गृहीत्वा भगवानं भोलेनाथं प्रति जलाभिषेकं कर्तुं दीर्घकालं पर्यन्तं रेखायां स्थित्वा प्रतीक्षां कुर्वन्तः आसन्।
पुरुषाः, महिलाः, युवा वर्गः च अपि स्वस्वश्रद्धया पूजार्चनां कृत्वा पारिवारिकसुखसमृद्ध्यै प्रार्थनां कृतवन्तः।
मन्दिरप्रशासनं देशीयप्रशासनं च अपि भीडनियन्त्रणं श्रद्धालूनां सुविधायै च विशेषव्यवस्थां कृतवन्तौ।
सुरक्षाबलानां नियोजनम्, बैरिकेडिंग्, जलव्यवस्था च सहितानि अन्यानि प्रबन्धनानि अपि यथोचितरूपेण सम्पन्नानि।
एषा सावनसोमवारी भागलपुरे न केवलं धार्मिकोत्साहस्य प्रतीकरूपेण अभवत्, अपितु जनआस्थायाः जीवन् प्रतिमानम् अपि प्रदर्शितवती।
अन्यस्मिन् पार्श्वे सुल्तानगञ्जे अपि शिवभक्तानां असाधारणं उत्साह़ो दृष्टव्यो आसीत्।
देशस्य सर्वतोमुखात् आगतानां लक्षसंख्याकानां श्रद्धालूनां समूहः सुल्तानगञ्जस्थितं अजगैबीनाथधामं नमामिगङ्गाघाटं च प्रति समागत्य उपस्थितः।
श्रद्धालवः प्रातःकालात् आरभ्य उत्तरवाहिन्यां गङ्गायां आस्थास्नानं कृत्वा कावरे पवित्रं जलं पूरयित्वा “बोल बम” इत्यादिभिः घोषैः सह देवघरस्थं बाबा बैद्यनाथधामं प्रति प्रस्थितवन्तः।
गङ्गाघाटात् आरभ्य काचकावडियापथपर्यन्तं समग्रं क्षेत्रं “हर हर महादेव”, “बोल बम” इत्यादिभिः घोषैः गुंजायमाणम् आसीत्।
कावडियानां दीर्घाः शृङ्खलाः, केसरियवस्त्राणां शोभा च अस्य धार्मिकोत्सवस्य अद्वितीयत्वं प्रतिपादयन्ति स्म।
श्रद्धालूनां उत्साहः मनोहरः आसीत्। बालकाः, युवानः, वृद्धाः च, सर्वे शिवभक्ताः स्वश्रद्धां दर्शयन्तः पादयात्रया प्रयाणं कुर्वन्तः दृष्टाः।
---------------
हिन्दुस्थान समाचार