Enter your Email Address to subscribe to our newsletters
नवदेहली, 28 जुलाईमासः (हि.स.)। एल्युमिनियम-कास्टिंग्-कम्पन्योः स्वस्तिक-कास्टल्-इत्यस्य शेयर्स् अद्य सीमान्तलाभेन सह शेयर-बजारे प्रवेशं कृत्वा स्वस्य आईपीओ-निवेशकान् निराशं कृतवन्तः । कम्पनीयाः भागाः आईपीओ-अन्तर्गतं ६५ रुप्यकमूल्येन निर्गताः । अद्य बीएसई-संस्थायाः लघु-मध्यम-उद्यम-मञ्चे ३.०८ प्रतिशतं प्रीमियमेन सह ६७ रुप्यकेषु सूचीकृतम् अस्ति । सूचीकरणानन्तरं अपि अस्मिन् स्टॉक् मध्ये विशेषः गतिः नास्ति । प्रातः १०.१५ वादनपर्यन्तं व्यापारं कृत्वा अपि कम्पनीयाः भागाः ६७ रुप्यकाणां स्तरे एव आसन् ।
स्वस्तिक-दुर्गस्य १४.०७ कोटिरूप्यकाणां आईपीओ २१ जुलैतः २३ पर्यन्तं सदस्यतायै उद्घाटितः आसीत् ।अस्मिन् आईपीओ निवेशकानां औसतप्रतिसादः प्राप्तः, यस्य कारणतः समग्रतया ५.०८ गुणा सदस्यतां प्राप्तवती अस्मिन् खुदरानिवेशकानां कृते आरक्षितभागस्य सदस्यता ७.७५ गुणा अभवत् । अस्मिन् आईपीओ-अन्तर्गतं १० रुप्यकाणां मुद्रामूल्येन २१.६४ लक्षं नवीनं भागं निर्गतम् अस्ति । कम्पनी आईपीओ मार्गेण संकलितधनस्य उपयोगं नूतनयन्त्राणां क्रयणार्थं, नूतनशालायाः भवनस्य च निर्माणार्थं, स्वस्य कार्यपुञ्जस्य आवश्यकतानां पूर्तये सामान्यनिगमप्रयोजनार्थं च करिष्यति। कम्पनीयाः वित्तीयस्थितेः विषये वदन्, यथा प्रॉस्पेक्टस् मध्ये कृतस्य दावस्य अनुसारं, तस्याः वित्तीयस्वास्थ्यं निरन्तरं सुदृढं जातम्। २०२२-२३ वित्तवर्षे कम्पनीयाः ५८ लक्षरूप्यकाणां शुद्धलाभः अभवत्, यः आगामिवित्तवर्षे २०२३-२४ मध्ये ६५ लक्षरूप्यकाणि यावत् वर्धितः, २०२४-२५ तमे वर्षे २.६३ कोटिरूप्यकाणि यावत् कूर्दितवान् अस्मिन् काले कम्पनीयाः राजस्वस्य उतार-चढावः भवति स्म । २०२२-२३ तमे वर्षे कम्पनीयाः २४.४१ कोटिरूप्यकाणां राजस्वं प्राप्तम्, यत् २०२३-२४ तमे वर्षे २३.३५ कोटिरूप्यकाणि यावत् न्यूनीकृतम् । परन्तु २०२४-२५ तमे वर्षे पुनः अस्य राजस्वस्य वृद्धिः अभवत्, अतः तस्य राजस्वं ३०.३१ कोटिरूप्यकाणि यावत् कूर्दितम् ।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA