श्रावणमासस्य तृतीयसोमवासरः बाबाविश्वनाथस्य मन्दिरे भक्तानां जनसमूहः, प्रासादे जलस्य अभिषेकः
—शिवभक्ताः पवित्रज्योतिर्लिंगस्य दर्शनं कृत्वा जलाभिषेकं कृत्वा आनन्दिताः अभवन्, सायंकाले तेषाम् अर्धनारीश्वररूपस्य झलकं प्राप्तम् वाराणसी,28 जुलाईमासः (हि.स.)। श्रावणमासस्य तृतीयसोमवासरे काशीपुरीपतिबाबाविश्वनाथस्य प्रासादे शिवभक्तानां विशालः समूहः
5e5020cbfd436ed3397c1a4bad4dbafd_1044716332.jpg


c02388d413a1e3770a95b0560f473616_864124383.jpg


—शिवभक्ताः पवित्रज्योतिर्लिंगस्य दर्शनं कृत्वा जलाभिषेकं कृत्वा आनन्दिताः अभवन्, सायंकाले तेषाम् अर्धनारीश्वररूपस्य झलकं प्राप्तम्

वाराणसी,28 जुलाईमासः (हि.स.)। श्रावणमासस्य तृतीयसोमवासरे काशीपुरीपतिबाबाविश्वनाथस्य प्रासादे शिवभक्तानां विशालः समूहः समागतः अस्ति। सुवर्णाङ्गणे मंगला आरतीपश्चात् यदा मन्दिरस्य द्वाराणि उद्घाटितानि तदा भक्तानां सुखं दर्शनीयम् आसीत् । मंगला आरती धाम्नः बहिः मैदागिनं गोदौलियायाः दिशि स्थितानां श्रद्धालूनां स्वागतं जिलादण्डाधिकारी सत्येन्द्रकुमारः, मंदिरस्य मुख्यकार्यकारी-अधिकारी, उपजिलाधिकारी आदयः वरिष्ठ-अधिकारिणः पुष्पवर्षां कृत्वा कृतवन्तः। प्राङ्गणे गर्भगृहस्य बहिः निर्मितपात्रात् पवित्रज्योतिर्लिंगाय जलं दत्त्वा शिवभक्ताः आनन्दिताः भवन्ति तथा च बाबस्य चित्रं दृष्ट्वा काशीविश्वनाथधामस्य भव्यं नवविस्तारितं च रूपं मुक्ततया प्रशंसन्ति। हर-हर महादेव, काशी विश्वनाथ स्तम्भों की कालजयी घोषणा सम्पूर्ण धाम परिसर तथा मन्दिर क्षेत्र में गुंजायमान है। शिवभक्ताः प्रत्येकं पदे सतर्कतायाः मध्यं मन्दिरस्य रेड कार्पेट् उपरि गत्वा धामं प्राप्नुवन्ति। तृतीयसोमवासरे एव परम्परानुसारं बाबस्य अर्धनारीश्वररूपस्य चित्रं सायंकाले मन्दिरस्य गर्भगृहे अलङ्कृतं भविष्यति। अस्य कृते सम्पूर्णं न्यायालयं सुगन्धितपुष्पैः अलङ्कृतम् अस्ति । अर्धनारीश्वररूपस्य अलङ्कारः भोग आरतीपूर्वं सायंकाले भविष्यति। अतः पूर्वं रविवासरस्य रात्रौ एव लक्षशः शिवभक्ताः दरबारस्य दर्शनार्थं, पूजार्थं च बैरिकेड्-मध्ये पङ्क्तिं स्थापयितुं आरब्धवन्तः ।

प्रातःकाले मङ्गलाआरत्याः अनन्तरं यदा मन्दिरस्य द्वाराणि उद्घाटितानि तदा भक्ताः रक्तकालीनस्य उपरि गत्वा दर्शनार्थं, पूजार्थं च प्राङ्गणं प्राप्तवन्तः । एषः क्रमः दिवसं यावत् निरन्तरं भविष्यति। मन्दिरप्रबन्धनस्य अनुसारं भक्तानां सुविधायै धामनगरे वैद्याः, एम्बुलेन्साः, एनडीआरएफ-दलानि च नियोजिताः सन्ति । पेयजलात् आरभ्य नष्टप्राप्तकेन्द्रपर्यन्तं जनसम्बोधनव्यवस्था अपि स्थापिता अस्ति । मन्दिरस्य अभयारण्यस्य समक्षं श्री काशीविश्वनाथं एलईडी-पटले भक्ताः पश्यन्तः सन्ति। न्यायालयं गन्तुं इस्पातस्य रेलिंग्-मध्ये विन्यस्तस्य कालीनस्य माध्यमेन भक्ताः ज़िग्ज़ैग्-पङ्क्तौ न्यायालयं प्राप्नुवन्ति । एकतः बाबामन्दिरम् आगच्छन्तः जनानां पङ्क्तिः गोदौलियातः बाबादरबारपर्यन्तं अपरतः गङ्गातः बाबादरबारपर्यन्तं आसीत् । शिवपूर्णे नगरे गंगाघाटतः बाबादरबारपर्यन्तं श्रद्धा एकीकृता दृश्यते। केसरवस्त्रधारिणां बाबाभक्तानां उत्साहः दृश्यते। धामस्य मन्दिरपरिसरस्य च बहिः अपि सुरक्षाव्यवस्थां मूर्खतापूर्णं कर्तुं पुलिसाधिकारिणः निरन्तरं गस्तं कुर्वन्ति। अपरपक्षे मैदागिनतः गोदौलियापर्यन्तं, सोनारपुराचतुष्पथं, गुरुबागतः रामापुरापर्यन्तं, बेनियाबागचतुष्पथं, ब्रॉडवेचतुष्पथं सोनारपुरामार्गेण गोदौलियां, भेलूपुरतः रामापुराचतुष्पथं यावत् पदयात्रिकान् विहाय सर्वेषां वाहनानां प्रतिबन्धः कृतः अस्ति।

—शिवभक्तानां सेवायां संलग्नाः सामाजिकसंस्थाः

सावनस्य तृतीयसोमवासरे सामाजिकसंस्थाः, नागरिकसुरक्षासंस्थाः सपाभाजपाकार्यकर्तृभिः सह विभिन्नस्थानेषु शिविराणि स्थापयित्वा पङ्क्तौ स्थितानां कांवरियानां, शिवभक्तानाञ्च सेवां कृतवन्तः। सावनस्य तृतीये सोमवासरे ओंकारेश्वरमहादेवः, महामृत्युञ्जयः, शुल्ताङ्केश्वरमहादेवः, तिलभण्डेश्वरमहादेवः, गौरीकेदारेश्वरः,त्रिलोचनमहादेवः,रामेश्वरमहादेवः,कर्मदेश्वरः च सहितं नगरस्य सर्वेषु बृहत्-छोटेषु शिवमन्दिरेषु जलाभिषेकस्य कृते भक्तानां विशालः भीडः भवति महादेव, सारंगनाथ, गौतमेश्वर महादेव, जागेश्वर महादेव।

—गंगातीरे विशेष सतर्कता

गङ्गायां वर्धमानं जलस्तरं दृष्ट्वा दशेश्वरमेधघाटे अतिरिक्तसतर्कता क्रियते। दशश्वमेधघाटसहितस्य सर्वेषु प्रमुखेषु गंगाघाटेषु गच्छन्तीषु मार्गेषु पुलिस सतर्कः अस्ति। गङ्गायां स्नानकाले सावधानाः भवेयुः इति उच्चैः प्रशंसकैः भक्ताः चेतयन्ति। नौकायानं पूर्णतया प्रतिषिद्धम् अस्ति। गङ्गानगरे जलारक्षकाः एनडीआरएफस्य ११ बटालियनस्य जवानाः च गस्तं कुर्वन्ति।

—मार्कण्डेयमहादेवधाम्नि लक्षशः शिवभक्ताः एकत्रिताः अभवन्

चौबेपुरकैथी स्थिते मार्कण्डेयमहादेवधामे श्रावणमासस्य तृतीयसोमवासरे जलभीषेकस्य अखण्डपङ्क्तिः अस्ति। रविवासरस्य सायंकालात् आरभ्य भक्ताः न्यायालयं प्राप्तवन्तः आसन्। जिल्लाप्रशासनेन भक्तानां सुरक्षां सुलभदर्शनार्थं च विभिन्नस्थानेषु अवरोधनं कृतम् अस्ति। धामात् त्रिकिलोमीटर् पूर्वं कैथी तिराहा इत्यत्र सर्वविधयानानि स्थगितानि सन्ति। गंगा-गोमती-संगम-स्थले अवगाहनं कृत्वा भक्ताः दर्शन-पूजनाय, जलाभिषेकाय च मार्कण्डेय-महादेव-धाम प्राप्यन्ते ।

—काशीविश्वनाथधाम्नि बाबा-अर्धनारीश्वररूपेण तालिकायाः महिमा

काशीनगरे सावनस्य प्रतिसोमवासरे बाबस्य विभिन्नरूपेण अलङ्कारस्य परम्परा अस्ति। अस्य अन्तर्गतं तृतीये सोमवासरे काशीविश्वनाथधामस्य अभयारण्ये बाबा अर्धनारीश्वररूपेण चित्रं अलङ्कृतं भविष्यति। बाबा इत्यस्य एतत् विशेषरूपं रात्रौ नववादनस्य समीपे श्रृंगारदर्शने स्वर्णमयं गर्भगृहे दृश्यते। देवधिदेवमहादेवः स्वं द्विधा विभज्य तस्मिन् स्वस्य अर्धनारीश्वररूपं दर्शितवान् इति मनुस्मृतौ उल्लेखः अस्ति । एतत् बाबरूपं अद्वैतभावं व्यञ्जयति। सावनीपरम्परानुसारं बाबा प्रथमसोमवासरे अभयारण्ये मानवरूपेण प्रकटितः। द्वितीयसोमवासरे बाबस्य फलकं शिवशक्तिरूपेण अलङ्कृतम्। अधुना अग्रिमे समये अर्थात् चतुर्थे सोमवासरे बाबस्य रुद्राक्षस्य फलकं अलङ्कृतं भविष्यति। सावनपूर्णिमायां बाबा परिवारेण सह रजतस्य डोलायाम् उपविशति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA