गंगा आरतीं कृत्वा निर्मलीकरणस्य उद्घोषः उत्तुंगः
वाराणसी, 28 जुलाईमासः (हि.स.)।वाराणस्यां गङ्गातटे नमामि गङ्गे काशिक्षेत्रस्य संयोजकः च नगरनिगमस्य स्वच्छताब्राण्ड्दूतः राजेशशुक्ला नामकः गङ्गार्तिं कृत्वा गङ्गानिर्मलीकरणस्य निनादं कृतवान्। संयोजकः राजेशशुक्लः उक्तवान् यत्, जनान् प्रति जागरूकतां जनय
गंगा आरती करते राजेश और श्रद्धालु (वीडियो से ली गई फोटो)


वाराणसी, 28 जुलाईमासः (हि.स.)।वाराणस्यां गङ्गातटे नमामि गङ्गे काशिक्षेत्रस्य संयोजकः च नगरनिगमस्य स्वच्छताब्राण्ड्दूतः राजेशशुक्ला नामकः गङ्गार्तिं कृत्वा गङ्गानिर्मलीकरणस्य निनादं कृतवान्।

संयोजकः राजेशशुक्लः उक्तवान् यत्, जनान् प्रति जागरूकतां जनयितुं सः सावनमासस्य प्रतिमण्डनं सोमवासरे गङ्गायामवतरति, आरतिं करोति, च स्वच्छतायाः पालनं पुनः पुनः सङ्कल्परूपेण प्रतिजानाति।

अद्य अपि सावनस्य तृतीयसोमवासरस्य पुण्यपर्वणि गङ्गास्नानपूजनं कुर्वद्भ्यः श्रद्धालुभ्यः स्वच्छतासङ्कल्पः दत्तः।

सः अपि उक्तवान् “गङ्गायाः दर्शनमात्रेण मोक्षलाभः सिध्यति। भारतीयसंस्कृतेः नाडीसञ्चारः गङ्गानदी अस्ति। गङ्गातटे स्वच्छतां कुर्वन्तः जनाः पुण्यस्य भागिनः भवन्ति। भगवती गङ्गा सर्वान् सुखसमृद्ध्या योजयतु, च बनारसवासीजनान् मोक्षप्राप्तेः पन्थानं प्रदर्शयतु” इत्येषा तस्य प्रार्थना आसीत्।

---------------

हिन्दुस्थान समाचार