योगी सर्वकारः परिषद् विद्यालयेषु अध्ययनं कुर्वतीनां विकलाङ्गबालिकानां सशक्तिकरणं करिष्यति
लखनऊनगरम्, 28 जुलाईमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशसर्वकारः ''समावेशीसंवेदनशीलस्य च सुशासनस्य'' संकल्पस्य निरन्तरं साक्षात्कारं कुर्वन् अस्ति। समागराशिक्षा अभियानस्य अन्तर्गतं राज्यस्य २६,२१५ विकलाङ्गबालिकाछात्राण
योगी आदित्यनाथ


लखनऊनगरम्, 28 जुलाईमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशसर्वकारः 'समावेशीसंवेदनशीलस्य च सुशासनस्य' संकल्पस्य निरन्तरं साक्षात्कारं कुर्वन् अस्ति। समागराशिक्षा अभियानस्य अन्तर्गतं राज्यस्य २६,२१५ विकलाङ्गबालिकाछात्राणां कृते प्रतिमासं २०० रुप्यकाणां दरेन अधिकतमं १० मासान् यावत् चात्रवृत्तिं दातुम् आहत्य ५.२४ कोटिरूप्यकाणां राशिः स्वीकृता अस्ति। राज्यसर्वकारः डीबीटी मार्गेण एतां योजनां कार्यान्वयति, येन सहायता प्रत्यक्षतया प्रत्येकं लाभार्थिनं यावत् कोऽपि मध्यस्थं विना प्राप्यते। सम्पूर्णा राशिः बालिकाछात्राणां मातापितृणां वा अभिभावकानां वा बैंकखातेषु प्रेषिता भविष्यति।

एषा योग्यता प्रक्रिया च

परिषद् प्राथमिक, उच्चप्राथमिक, समग्रविद्यालयेषु प्रथमतः ८ पर्यन्तं कक्षायाः अध्ययनं कुर्वन्तः ये बालिकाछात्राः पात्राः भविष्यन्ति, येषां न्यूनतमं ४० प्रतिशतं विकलांगताप्रमाणपत्रं सक्षमचिकित्सामण्डलेन निर्गतं भवति। एतेभ्यः बालिकाछात्रेभ्यः अधिकतमं १० मासान् यावत् प्रतिमासं २०० रुप्यकाणां दरेन वजीफा दीयते। इयं सम्पूर्णा प्रक्रिया प्रेरणा, समर्थ, पीएफएमएस पोर्टलद्वारा पूर्णतया डिजिटल, पारदर्शी, सत्यापिततकनीकी प्रणाल्याः अन्तर्गतं संचालितं भविष्यति।

कठोरवित्तीयअनुशासनस्य व्यवस्था अस्ति, योजनायाः सम्बद्धः सर्वः व्ययः एफएम एण्ड पी मैनुअल-२०२४ इत्यस्य वित्तीयनियमानुसारं क्रयनिर्देशानुसारं च भविष्यति। यदि द्विगुणं भुगतानं वा मदविचलनं वा लभ्यते तर्हि सम्बन्धितस्य अधिकारीणः उत्तरदायित्वं निश्चितं भविष्यति। सर्वेषां बिल-वाउचर-लेखा-विवरणानां निकटतया निरीक्षणं भविष्यति तथा च ३० सितम्बर्-दिनाङ्कपर्यन्तं सर्वं भुगतानं सर्वथा पूर्णं कर्तुं निर्देशाः दत्ताः सन्ति। प्रत्येकस्मिन् मण्डले पात्रतायाः परीक्षणम्सत्यापनञ्च कर्तुं जिल्लामूलशिक्षापदाधिकारिणः अध्यक्षतायां चतुर्सदस्यीयसमित्याः गठनं कृतम् अस्ति, यस्मिन् वित्तीयशैक्षिकपदाधिकारिणः अपि समाविष्टाः भविष्यन्ति। एषा समितिः लाभार्थीनां अन्तिमसूचीं निर्माय डिजिटलसत्यापनानन्तरं PFMS पटले स्थापयति ।

मूलभूतशिक्षाराज्यमन्त्री (स्वतन्त्रप्रभारः) संदीपसिंहः अवदत् यत् मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे अस्माकं सर्वकारस्य सर्वोच्चप्राथमिकता पुत्रीणां शिक्षा सशक्तिकरणं च वर्तते। एतत् छात्रवृत्तिं तेषां दिव्याङ्ग-कन्याः कृते दृढं समर्थनं भविष्यति, येषां स्वप्नाः तेषां शारीरिक-स्थित्याः अपेक्षया बहु बृहत्तराः सन्ति । एतत् केवलं आर्थिकसहायता न, अपितु शिक्षायां समानावसरस्य, गौरवस्य, संवेदनशीलशासनस्य च प्रतीकम् अस्ति। योगिसर्वकारः प्रत्येकं वर्गेण, प्रत्येकं बालिकायाः, प्रत्येकं परिवारेण सह स्कन्धं स्कन्धं स्थापयति।

-------------------

हिन्दुस्थान समाचार / ANSHU GUPTA