कनाडियन ओपन: प्रथमपर्याये जयेन सह बाउचर्ड इत्यस्य संन्यासो निरस्तः
राडुकानूः ओसाकापि द्वितीयभ्रमणे प्राप्नोत्। लॉस एंजेल्स, 29 जुलाईमासः (हि.स.)।कनाडियन ओपन् टेनिस् स्पर्धायाः प्रथमे चरणे सोमवासरे स्वगृहदेशीयदर्शकाणां पुरतः क्रीडन्ती कनाडादेशस्य युजिनी बाउचर्ड् इत्येषा कोलम्बियादेशीयां एमिलियाना अरांगो नाम्नीं क्
कनाडा की यूजिनी बाउचर्ड अपने पहले दौर के मैच के दौरान शॉट खेलते हुई


राडुकानूः ओसाकापि द्वितीयभ्रमणे प्राप्नोत्।

लॉस एंजेल्स, 29 जुलाईमासः (हि.स.)।कनाडियन ओपन् टेनिस् स्पर्धायाः प्रथमे चरणे सोमवासरे स्वगृहदेशीयदर्शकाणां पुरतः क्रीडन्ती कनाडादेशस्य युजिनी बाउचर्ड् इत्येषा कोलम्बियादेशीयां एमिलियाना अरांगो नाम्नीं क्रीडकां 6-4, 2-6, 6-2 इत्येतैः स्कोरैः विजित्य स्वस्य संन्यासयोजनां किञ्चित्कालं यावत् स्थगयामास। पूर्वं विश्वपञ्चमस्थानप्राप्ता बाउचर्ड् इयं मासस्य आरम्भे घोषयामास यत् एषा प्रतियोगिता एव तस्याः क्रीड़ाजीवनस्य अन्तिमस्पर्धा भविष्यति। परन्तु अस्याः विजयायाः अनन्तरं सा स्वनिर्णये एका शर्तिं योजयामास।

मैचस्य अनन्तरं न्यायभूमौ प्रदत्ते साक्षात्काररूपे वक्तव्ये बाउचर्ड् उक्तवती—

“यदि अहं एषां प्रतियोगितां जेष्याम्, तर्हि न संन्यासं गमिष्यामि।”

एषः तस्याः वर्तमानवर्षस्य द्वितीयः एकलसङ्घर्षः (सिंगल्स्) आसीत्। सा प्रथमं सेट् शक्तिमता फोरहैंड्-विन्नर् द्वारा जिगाय, परन्तु द्वितीयसेट् मध्ये अनवरतं स्वेच्छया कृतेषु दोषेषु (अनफोर्स्ड एरर्स्) कारणात् अरांगो पुनरागच्छत्। निर्णायकसेट् मध्ये बाउचर्ड् 3-1 इत्येतां बढ़तं प्राप्तवती, ततः एकां उत्कृष्टां वॉली इत्येन 4-1 इत्यस्य अग्रतां प्राप्य सा दृढतया अग्रसरिता।

एकत्रिंशद्वर्षीया वाइल्डकार्ड् बाउचर्ड् अधुना द्वितीये चरणे स्वीट्ज़रलैण्ड् देशीयायाः सप्तदशतमे सीड् (17वीं सीड्) बेलिंदा बेनसिच् नाम्न्या सह सङ्घट्टिष्यते।

राडुकानू च ओसाका अपि द्वितीयं चरणं प्राप्तवत्यौ

ब्रिटेनदेशीयायाः एमा राडुकानू इत्यस्या रोमानियादेशीयां एलेना गैब्रिएला रुस इत्यां क्रीडकां 6-2, 6-4 इत्येतैः स्कोरैः पराजित्य द्वितीयचरणे स्थानं प्राप्तम्। साक्षात्कारसमये राडुकानू उक्तवती—

“निकटसम्बन्धयुक्तया क्रीडकया सह स्पर्धा सदा कठिनैव। खद्योषं यत् अहं तं भावनात्मकपक्षं पृथक्कर्तुं समक्षा।”

जापानदेशस्य चतुरश्र ग्रैण्ड्-स्लैम् विजेत्र्याः नाओमी ओसाका इत्यस्याः कनाडादेशीयां क्वालिफायर् आरियाना आर्सेनेल्ट इत्यां क्रीडकां 6-4, 6-2 इत्येतैः स्कोरैः पराजित्य द्वितीयचरणे स्थानं प्राप्तम्। सा अधुना द्वितीयचरणे रुष् देशीयायाः त्रयोदशतमे सीड् (13वीं सीड्) ल्युडमिला समसोनोवा इत्यस्या सह स्पर्धिष्यते।

पुरुषवर्गे वॉल्टन च करेनो बुस्टा च विजेतारौ

टोरण्टो नगरे आयोजिते पुरुषवर्गे स्पर्धायाम् ऑस्ट्रेलियादेशीयः एडम् वॉल्टन इत्येषः फ्रान्सदेशीयं बेंजामिन् बॉन्ज़ी इत्यं क्रीडकं 4-6, 6-0, 6-3 इत्येतैः स्कोरैः विजित्य द्वितीयचरणं प्राप्तवान्। अधुना सः शीर्षसीड् (टॉप सीड्) जर्मनीदेशीयेन अलेक्ज़ेण्डर् ज्वेरेव् इत्यनेन सह प्रतिस्पर्धिष्यति।

स्पेन् देशीयः पाब्लो करेनो बुस्टा इत्येषः, यः 2022 तमे वर्षे अस्य स्पर्धायाः विजेता आसीत्, अपि च अद्य अपूर्वं पुनरागमनं कृत्वा लियाम् ड्रैक्सल् इत्यं क्रीडकं 2-6, 6-4, 6-4 इत्येतैः स्कोरैः विजित्य द्वितीयं चरणं प्राप्तवान्।

किञ्च— अनेके प्रमुखक्रीडकाः स्पर्धातः नामान्यपाकुर्वन्

एतस्मिन् मध्ये अस्य प्रतियोगितायाः आयोजनेन बहवः प्रसिद्धाः क्रीडकाः स्वनामान्यपाकुर्वन्, यत्र विश्वप्रथमस्थानप्राप्ता आर्यना सबालेंका, जानिक् सिनर्, कार्लोस् अल्कारेज़्, नोवाक् जोकोविच्, च जैक् ड्रेपर् च सम्मिलिताः सन्ति।

---------------

हिन्दुस्थान समाचार