Enter your Email Address to subscribe to our newsletters
शिमला, 29 जुलाई (हि.स.)। हिमाचलप्रदेशस्य राज्यपालः शिवप्रतापशुक्लः मंगलवासरे नूतनदिल्लीनगरे प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन सह सम्पर्कं कृतवान्। अस्मिन् अवसरे राज्यपालः प्रधानमन्त्रिणं राज्ये प्रवर्तमानानां विकासयोजनानां, सद्यः प्राकृतविपदानां क्षतिं, मादकद्रव्यमुक्तस्य हिमाचल-अभियानस्य प्रगतेः विषये च अवगतवान् । अस्मिन् वर्षे मानसूनकाले मण्डीजनपदे मेघविस्फोटः, भूस्खलनं च इत्यादिभिः घटनाभिः जनजीवनं दुर्गतिम् अभवत् इति राज्यपालः सभायां सूचितवान्। एताभिः आपदाभिः अनेकेषां जनानां गृहाणि कृषिभूमिः च भृशं क्षतिग्रस्ताः इति सः अवदत्। प्रधानमन्त्रिणा एतस्य गम्भीरतापूर्वकं संज्ञानं गृहीत्वा पुनर्वासकार्याणां कृते केन्द्रसर्वकारेण सर्वा सम्भवसहायतायाः आश्वासनं दत्तम्। राज्ये क्रियमाणस्य मादकद्रव्यमुक्तस्य हिमाचल-अभियानस्य विषये सूचनां दत्त्वा राज्यपालः अवदत् यत् एतत् उपक्रमं पंचायत-स्तरं प्रति नेयते। सः अवदत् यत् युवानः मादकद्रव्यात् दूरं स्थापयितुं, समाजे जागरूकतां प्रसारयितुं, जनसहभागिताम् प्रोत्साहयितुं च अनेके महत्त्वपूर्णाः पदानि सर्वकारेण क्रियन्ते।
राज्यपालः अद्यैव उत्तरप्रदेशस्य काशी-नगरे (वाराणसी) युवाकार्याणां क्रीडामन्त्रालयेन आयोजितस्य 'विकसितभारतस्य कृते मादकद्रव्यमुक्तयुवानां' इति त्रिदिवसीयस्य राष्ट्रियसम्मेलनस्य विवरणमपि साझां कृतवान्। सः अवदत् यत् अस्मिन् सम्मेलने निर्गतं ‘काशीघोषणा’ मार्गदर्शकदस्तावेजरूपेण स्वीकृता अस्ति, यत् २०४७ तमे वर्षे यावत् मादकद्रव्यमुक्तसमाजस्य प्रति सशक्ताः उपक्रमाः करिष्यन्ति।काशीघोषणायां विशेषतानां उल्लेखं कृत्वा राज्यपालः अवदत् यत् एतत् मादकद्रव्यस्य दुरुपयोगं जनस्वास्थ्यसमाजकल्याणं च सम्मिलितं गम्भीर-आह्वानरूपेण व्यवहरति, न केवलं वैधानिकं वा आपराधिकविषयः। सः अवदत् यत् अस्मिन् घोषणापत्रे मादकद्रव्यस्य समस्यायाः प्रभावीरूपेण निवारणार्थं सर्वकारस्य समाजस्य च संयुक्तप्रयत्नेषु बलं दत्तम् अस्ति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA