Enter your Email Address to subscribe to our newsletters
हरिद्वार, 29 जुलाई (हि.स.)। आयुर्वेदस्य महान् आचार्यस्य शारीरिकचिकित्सायाः जनकस्य आचार्यचरणस्य जन्मदिवसस्य अवसरे ऋषिकुल शासकीय आयुर्वेदिकमहाविद्यालये व्याख्यानस्य आयोजनं कृतम् । डॉ., वरिष्ठ परामर्शदाता उत्तराखंड- आयुर्वेदविश्वविद्यालयऋषिकुलपरिसरे मुख्यवक्ता आसीत्। अवनीश उपाध्यायः उक्तवान् यत् चरकसंहिता न केवलं प्राचीनग्रन्थः, अपितु अद्यत्वे अपि आधुनिकचिकित्सायाः मार्गदर्शकः अस्ति। सः अवदत् यत् वैश्विकस्तरस्य आयुर्वेदस्य स्थापनायै चरकस्य सिद्धान्तानां आधुनिकसंशोधनेन सह समन्वयः अत्यावश्यकः अस्ति। आचार्य चरकः आयुर्वेदचिकित्साविज्ञानं केवलं औषधेषु एव सीमितं न कृतवान् अपितु तस्य वैज्ञानिकं दार्शनिकं च दृष्टिकोणं प्रदत्तवान् इति चिकित्सापदाधिकारी शासकीय आयुर्वेदिकचिकित्सालये निरञ्जनपुरस्य डॉ अश्वनी कौशिकः अवदत्। तस्य अमूल्यः ग्रन्थः ‘चरकसंहिता’ विश्वस्य प्राचीनतमेषु प्रामाणिकेषु च चिकित्साग्रन्थेषु अन्यतमः अस्ति, यस्मिन् स्वास्थ्यरक्षणस्य, जीवनशैल्याः, रोगनिवारणस्य च गहनसिद्धान्ताः सन्ति ।
तस्य दोषसिद्धान्तः (वाटः, पित्तः, कफः) आधुनिकचिकित्साविज्ञानस्य विविधशरीरतन्त्राणां कार्यसदृशः अस्ति । अग्निपाचनयोः सिद्धान्तः अद्यतनस्य चयापचयविज्ञानस्य अनुरूपः अस्ति । चरकसंहितायां ६०० तः अधिकानि औषधीयवनस्पतयः २०० तः अधिकाः खनिजपशुपदार्थाः च वर्णिताः सन्ति, येषु आधुनिकसंशोधनं निरन्तरं क्रियते । आचार्य चरकः न केवलं औषधविज्ञानं दत्तवान्, अपितु सहस्रवर्षपूर्वं यथा वैज्ञानिकं तथा अद्यत्वे वैज्ञानिकं वर्तते, तथैव चिकित्साशास्त्रस्य दर्शनं प्रस्तुतवान् इति जिला आयुर्वेदिक-युनानी-अधिकारी डॉ. स्वस्तिक सुरेशः अवदत्। वर्तमानकाले आयुर्वेदसाधकाः चरकसंहितायां मूलभूतसिद्धान्तान् अवगत्य आधुनिकचिकित्सासंशोधनेन सह संयोजयेयुः। एवं कृत्वा आयुर्वेदः अपि वैश्विकरूपेण वैज्ञानिकौषधरूपेण स्थापितः भविष्यति।
डॉ. धर्मेन्द्रवरिष्ठचिकित्साधिकारी आयुषमानारोग्यमन्दिरबिहारीनगर अकथयत् चरकजयंती आहारः, दिनचर्यां, योगः, चिकित्साद्वारा रोगीणां जीवने समग्रस्वास्थ्यस्थापनाय संकल्पस्वीकरणस्य अवसरं प्रदानं करोति। एतत् आचार्य चरकं प्रति सच्चिदानन्दः भविष्यति। आयुष्मान आरोग्यमन्दिरस्य सलियारस्य चिकित्सापदाधिकारी डॉ. नवीनदासः अवदत् यत् आचार्यचरकस्य जीवनं शिक्षा च अस्मान् शिक्षयति यत् चिकित्सा न केवलं रोगानाम् चिकित्सा एव अपितु स्वस्थजीवनस्य विज्ञानम् अपि अस्ति। अद्यतनचिकित्साव्यवस्थायाः पूरकत्वेन प्राचीनसिद्धान्तानां वैज्ञानिकप्रमाणानां च संयोजनं अद्यतनस्य आयुर्वेदसाधकानां कृते अत्यावश्यकम् । एषः प्रयासः आयुर्वेदस्य यथार्थं मान्यतां वैश्विकरूपेण दातुं साहाय्यं करिष्यति तथा च आचार्यचरकस्य विचारान् युगपर्यन्तं जीवितं करिष्यति।
हिन्दुस्थान समाचार / ANSHU GUPTA