Enter your Email Address to subscribe to our newsletters
कम्पाला, 29 जुलाईमासः (हि.स.)।सह-आयोजकदेशः यूगाण्डा आगामीं कॉन्फेडरेशन ऑफ़ अफ्रीकन फ़ुटबॉल (CAF) इत्यस्य अफ्रीकीराष्ट्रचैम्पियनशिप् 2024 इत्यस्य निमित्तं स्वस्य अन्तिमं पञ्चविंशतिसदस्ययुक्तं दलं घोषयामास। एषा घोषणा सोमवासरे टीमस्य प्रशिक्षकेन मॉर्ले बायेकवसो तथा फ्रेड् मुहुमुजा इत्यनेन कृता।
एषः स्पर्धायाः आयोजनं केवलं स्वदेशीयक्रीडायाः (घरेलू लीग) क्रीडकानां निमित्तं क्रियते, च अस्याः स्पर्धायाः आयोजनं अगस्तमासस्य द्वितीयदिनाङ्कतः (२ अगस्त) अगस्तमासस्य त्रिंशत्तमे दिनाङ्कपर्यन्तं (३० अगस्त) यूगाण्डा, केन्या, तञ्जानिया च संयुक्तरूपेण करिष्यन्ति।
CAF संस्थया मूलतः 2024 तमे वर्षे प्रस्ताविता एषा प्रतियोगिता थी, किन्तु संरचनात्मकानां सुविधानां सिद्ध्यभावेन कारणेन एतत् स्पर्धायाः आयोजनं वर्षे एकं विलम्ब्य 2025 तमे वर्षे कर्तव्यमिति निर्णयः कृतः।
घोषिते यूगाण्डा-दले विपर्स् SC इत्यस्य मिड्फील्डर् एलन् ओकेलो इति क्रीडकः कर्णधारः नियुक्तः, यः कप्तानपदं वहति। जोएल् मुताकुब्वा तथा रोजर्स् ओचाकी टोराच इत्यौ उपकप्तानपदं प्राप्नुतः।
यूगाण्डादेशस्य एषा सप्तमी प्रतिस्पर्धा भविष्यति। यूगाण्डा ग्रूप् 'सी' इत्यस्मिन् वर्गे अस्ति, यस्मिन् अस्य प्रतिद्वन्द्विनः दक्षिणअफ्रीका, नाइजर्, गिनी, अल्जीरिया च सन्ति।
प्रशिक्षकः मॉर्ले बायेकवसो इत्यनेन एकस्मिन् अधिकारिकवक्तव्ये उक्तम्—
“वयं एकां अतिशयप्रतिस्पर्धाशीलां टीम् चयनितवन्तः स्म, च स्पर्धायै पूर्णतः सज्जाः स्म। गतसप्ताहे वयं तञ्जानिया-सेनेगल् देशयोः विरुद्धं क्रीडितवन्तः स्म, येन अस्माकं दुर्बलतानां परिशोधनाय अवसरः लब्धः।”
गौरवाकर्षकं यत् यूगाण्डादेशः अद्यापि स्वस्य षट्सु प्रयासेषु कदापि ग्रूप्स्थानात् परं न प्राप्तवान्।
यूगाण्डादेशस्य कार्यक्रमः निम्नरूपेण अस्ति—
४ अगस्तः – विरुद्धं अल्जीरिया (मंडेला राष्ट्रियक्रीडाङ्गणम्, कम्पाला)
८ अगस्तः – विरुद्धं गिनी
११ अगस्तः – विरुद्धं नाइजर्
१८ अगस्तः – विरुद्धं दक्षिण-अफ्रीका
घोषितं पञ्चविंशतिसदस्ययुक्तं दलम् एतदस्ति—
गोलकीपरः (गोलसंरक्षकाः) – डेनिस् किग्गुन्डु, जोएल् मुताकुब्वा, क्रिस्पस् कुसिमा।
डिफेण्डरः (संरक्षकाः) – अर्नोल्ड् ओडोंग्, निकोलस् म्वेरे, गिडियोन् ओडोंग्, हर्बर्ट् अचाई, रोजर्स् टोराच्, लाजारो मुहिंडो, हिलेरी मुकुन्दाने, गैविन् किज़िटो।
मिडफील्डरः (मध्यरेखाक्रीडकाः) – जोसेफ् यङ्ग्मैन् मार्विन्, एल्विस् न्गोंडे, पैट्रिक् जोना काकांडे, एलन् ओकेलो (कप्तानः), जोएल् सेरुञ्जोगि, एनॉक् सेबागाला, अब्दु करीम् वाटाम्बाला।
फॉरवर्ड् (आक्रमणकर्तारः) – जुड् सेमुगाबि, इवान् आहिंबिसिब्वे, अराफात् किज़ा उसामा, यूनुस् जूनियर् सेंटामु, रीगन् मपाण्डे, इमैनुएल् अण्यामा, शाफिक् नाना क्विकिरिजा।
---------------
हिन्दुस्थान समाचार