Enter your Email Address to subscribe to our newsletters
उत्तरकाशी, 29 जुलाईमासः (हि.स.)। नागपञ्चमी उत्सवः सम्पूर्णे मण्डले भक्त्या आनन्देन च आचरितः। भक्ताः सर्पदेवं क्षीरलावाभ्यां पूजयन्ति स्म । शिवालयेषु, मन्दिरेषु च सर्पदेवस्य पूजां कर्तुं भक्ताः सङ्कीर्णाः आसन् । उत्सवस्य आनन्दः ग्राम्यक्षेत्रेषु दृश्यते स्म । नागपञ्चमी-उत्सवस्य विषये ग्राम्यक्षेत्रेषु जनाः अतीव उत्साहिताः आसन् । मंगलवासरे कुपडाग्रामे भगवान् शेषनागस्य मन्दिरे भव्यमेला आयोजिता। भक्ताः अर्पणं कृत्वा शेषनागदेवतायाः दर्शनं कृतवन्तः। मेले घृतस्य होल्डा क्रीडिता आसीत्। अपरपक्षे यमुना-द्रोणिकायाः कुप्डा-ग्रामे, गंगा-द्रोणिकायाः बसराली-ग्रामे च ग्रामजनाः मन्त्रजपेन, मन्त्रजपेन च नागपञ्चमी-उत्सवम् आचरन्ति स्म । पश्चात् विशालः भण्डरा अपि आयोज्यते ।
इतरथा बरसुग्रामे बासुकीनागदेवता, गौरवशालीनागदेवता, केल्सूक्षेत्रस्य भंकोली ग्रामे नागदेवतामनेरी, नागदेवता औंगी, नागदेवता अगोरा, नागदेवता नौगांव, सर्पनाथदेवता धसदायाः देवडोलायाः आयोजनं कृतम्। यस्मिन् सर्वे देवाः डोलीः च रासोनृत्येन नृत्यन्ति स्म, तस्मिन् ग्राममेलायां ग्रामध्यानकाः अन्यग्रामाः च जनाः उपस्थिताः आसन् । अस्मिन् काले बहुसंख्याकाः ग्रामजनाः आगत्य रशोन् तण्डी नृत्यं कृतवन्तः । मेले भक्ताः आराध्यदेवतानां शेषनागः,जखेश्वरमहादेवः, सर्पदेवः शमेनेश्वरः च आशीर्वादं गृहीतवन्तः ।
हिन्दुस्थान समाचार / ANSHU GUPTA