Enter your Email Address to subscribe to our newsletters
-प्रथम दिने स्टंप्स यावद्भारतं 310/5, शुभमन गिलः 114 रवींद्र जडेजा 41* धावकांकान्निर्माय क्रीजः अवर्तत
बर्मिंघमम्, 03 जुलाईमासः (हि.स.)।भारत-इङ्ग्लैण्डयोः मध्ये प्रवर्तमाने द्वितीयपरीक्षायाः प्रथमे दिवसे भारतीयस्य फलतः प्रबलेन प्रदर्शनं दृष्टम्। कर्णधारः शुभ्मन् गिल् स्वकीयं नेतृत्वं पुनः एकवारं दृढीकृत्य अद्भुतं शतकं (११४*) प्राप्नोत्। यशस्वी जायसवालस्य ८७ रनानां आक्रामकपारी च भारतस्य उत्तमम् आरम्भं सुनिश्चितवती।
दिवसस्य समापनकाले भारतदेशः पञ्चविकेट्-हानौ ३१० रनाङ्कान् अर्जितवान्। टॉस विजित्य इङ्ग्लैण्डदेशेन प्रथमतया कन्दुकप्रक्षेपणस्य निर्णयः कृतः। भारतस्य पक्षे यशस्वी जायसवालः, केएल राहुलश्च उद्घाटनार्थं क्रीडाङ्गणं प्राप्तवन्तौ। किन्तु लीड्सपरीक्षायाः नायकः राहुलः केवलं द्वौ रनौ कृत्वा पवेलियनं प्रत्यागतः।
करणनायराय क्रमाङ्के-३ स्थाने अवसरः प्राप्तः, यः ३१ रनाङ्कानां महत्वपूर्णां पारिं कृत्वा जायसवालसहित ८० रनाङ्कानां साझेदार्याः निर्मितिामपि अकरोत्। यशस्वी अपि आक्रामकशैलीं प्रयुज्य ८७ रनान् कृत्वा इङ्ग्लैण्डस्य कन्दुकप्रक्षेपकान् पृष्ठपृष्ठे न्यवेशयत्।
ऋषभपन्तः अपि तीव्रं खेलं प्रदर्श्य शीघ्रं रनान् संगृहीतवान्, परन्तु केवलं २५ रनाङ्कानन्तरं बहिर्गतः। युवा नितीशकुमाररेड्डिः अपि क्रीडनाय अवसरं प्राप्तवान्, परन्तु सः केवलं ०१ रनं कृत्वा निर्गतः।
पञ्चमे विकेट्-पातानन्तरं शुभ्मन् गिल् रवीन्द्रजडेजाच भारतस्य पारिं स्थिरीकृतवन्तौ। एषां मध्ये अद्यावधि ९९ रनाङ्कानां अजयः सहकारिता संपन्ना अस्ति। शुभ्मन् गिल् यत्र उत्कृष्ठरूपेण क्रीडति, तत्र जडेजा अपि धैर्यं आक्रामकता च सम्यक् समन्वय्य दर्शितवान्। गिल् ११४ रनान्, रवीन्द्रजडेजा ४१ रनान् कृत्वा क्रीज् स्थले स्थितौ स्तः।
इङ्ग्लैण्डस्य कृते क्रिस् वोक्स् सर्वोच्चद्वौ विकेट् अपाकरोत्। ब्रायडन् कार्स्, बेन् स्टोक्स्, शोएब् बशीर् च एकैकं विकेट् प्राप्तवन्तः। तथापि, गिल्-जडेजयोः साझेदारी अन्तिमसत्रे इङ्ग्लैण्डस्य कन्दुकप्रक्षेपकान् क्लान्तान् कृतवती।
---------------
हिन्दुस्थान समाचार