भारतम् अथ च इंग्लैंडं, तृतीययुव-एकदिवसीयं: वैभवसूर्यवंशी उत्तमतया भारतं अंडर-19 स्पर्धायाम् अनुपमो जयः
नवदिल्ली, 3 जुलाईमासः (हि.स.)। नॉर्थम्प्टनमध्ये बुधवासरे सम्पन्ने तृतीये युवा एकदिवसीयक्रीड़ायां वैभवः सूर्यवंशी नामकः किशोरः विस्फोटकं बल्लेबलनं प्रदर्श्य भारतस्य अण्डर-१९ (उन्नविंशतिवर्षपर्यन्तं) दलं इंग्लैण्ड् अण्डर-१९ दलेन सह जाते स्पर्धायां चतुर
भारतीय बल्लेबाज वैभव सूर्यवंशी


नवदिल्ली, 3 जुलाईमासः (हि.स.)। नॉर्थम्प्टनमध्ये बुधवासरे सम्पन्ने तृतीये युवा एकदिवसीयक्रीड़ायां वैभवः सूर्यवंशी नामकः किशोरः विस्फोटकं बल्लेबलनं प्रदर्श्य भारतस्य अण्डर-१९ (उन्नविंशतिवर्षपर्यन्तं) दलं इंग्लैण्ड् अण्डर-१९ दलेन सह जाते स्पर्धायां चतुर्भिः विकेट्‌भ्यः विजयाय नीतवान्। अस्य स्पर्धायाः प्रत्येकदले चत्वारिंशत् (४०) ओवर् यावत् सीमितम् अभवत्, यतोहि वर्षायाः कारणेन समये परिवर्तनम् अभवत्।

वैभवः सूर्यवंशी, केवलं १४ वर्षीयः बालकः, ३१ गोळासु ८६ रनाङ्कानां विस्फोटकं प्रहारं कृतवान्। सः केवलं २० गोळासु अर्धशतकं (५० रनाङ्कानि) कृत्वा, भारतस्य अण्डर-१९ एकदिवसीयस्पर्धायां द्वितीयं शीघ्रतमं अर्धशतकं प्राप्तवान्। एततः पूर्वं ऋषभ् पन्त् इत्यस्य नाम्ना २०१६ तमे वर्षे नेपाल्-दलेन सह जातायां स्पर्धायां १८ गोळासु अर्धशतकं प्राप्तम् आसीत्।

सूर्यवंशिनः प्रहारात् अनन्तरं, भारतस्य निचलस्थले स्थितौ खेळतः कनीष्कः चौहानः आर्.एस्. अम्बरीश् इत्येतौ सप्तमस्य विकेट्‌स्थानस्य कृते ७५ रनाङ्कानां भागीदारीं कृतवन्तौ, या भारतस्य विजयस्य प्राप्तौ अत्यन्तं सहायकत्वेन अभवत्।

पूर्वं, इंग्लैण्ड्-दलस्य पाले, बी.जे. डॉकिन्स् तथा कप्तानः थॉमस रेव् इत्येतयोः अर्धशतकीयपारियां इंग्लैण्ड्-पक्षस्य स्थितिं सुदृढतां नीतवत्यौ। भारतस्य पक्षतः कनीष्कः चौहानः उत्तमं कन्दुकप्रदर्शनं कृतवान्, यः त्रयं विकेट्‌भ्यः प्राप्तवान्।

---------------

हिन्दुस्थान समाचार