Enter your Email Address to subscribe to our newsletters
नितेशतिवारीनिर्देशितस्य बहुप्रतीक्षितस्य चलच्चित्रस्य 'रामायण' इत्यस्य प्रतीक्षा अधुना समाप्ता, यतः अन्ततः 'रामायण' इत्यस्य प्रथमः चलचित्रं प्रदर्शितम् अस्ति। अस्मिन् दृष्टौ रणबीरः कपूरः भगवतः रामस्य रूपेण अतीव प्रभावशाली दृश्यते, तस्य अवतारं दृष्ट्वा प्रशंसकाः च मंत्रमुग्धाः भवन्ति।
'रामायण' इत्यस्मिन् अभिनेतानां तेजस्वी कास्टिंग् इत्यनेन प्रेक्षकाणां जिज्ञासा अधिका अपि वर्धिता अस्ति । अस्मिन् चलच्चित्रे सुपरस्टार यशः रावणस्य शक्तिशालिनः पात्रे दृश्यते तथा च टीजर् मध्ये सः रणबीरकपूरेन सह सम्मुखं दृश्यते। रवि दुबे लक्ष्मणस्य भूमिकां निर्वहति, सन्नी देओलः तु भगवान् हनुमानस्य चरित्रे स्वस्य शक्तिशालिनः शैल्यां दृश्यते। विजय सेथुपाठी विभीषणस्य भूमिकायां दृश्यते, राकुलप्रीतसिंहः शूर्पणखारूपेण नूतने चित्रे दृश्यते। एतदतिरिक्तं अरुणगोविल् राजा दशरथस्य भूमिकां निर्वहति, कुणालकपूरः इन्द्रस्य भगवतः भूमिकायां दृश्यते। चलच्चित्रस्य स्टारकास्ट् दृष्ट्वा स्पष्टं भवति यत् नीतेश तिवारी इत्यस्य 'रामायण' भव्यम् ऐतिहासिकं च अनुभवं दातुं गच्छति।
नीतेश तिवारी इत्यस्य 'रामायण' केवलम् एकं चलच्चित्रं न भविष्यति, अपितु द्वयोः भागयोः प्रेक्षकाणां सम्मुखम् आगमिष्यति। प्रथमः भागः २०२६ तमस्य वर्षस्य दीपावली-दिनाङ्के प्रदर्शितः भविष्यति, द्वितीयः भागः २०२७ तमस्य वर्षस्य दीपावली-दिनाङ्के सिनेमागृहेषु प्रदर्शितः भविष्यति । विशेषं तु अस्ति यत् सुपरस्टार यशः न केवलं रावणस्य भूमिकां निर्वहति, अपितु सहनिर्मातृरूपेण अपि अस्याः परियोजनायाः सह सम्बद्धः अस्ति समाचारानुसारं 'रामायण'-चलच्चित्रस्य बजटं ८३५ कोटिरूप्यकाणां परिमितं भवति, येन अद्यपर्यन्तं महत्तमं भारतीयं चलच्चित्रं भवति । अस्य भव्यस्य परियोजनायाः विषये प्रेक्षकाणां मध्ये प्रचण्डः उत्साहः अस्ति तथा च प्रशंसकाः अस्य विषये प्रत्येकं अपडेट् इत्यस्य उत्सुकतापूर्वकं प्रतीक्षन्ते।
-----------
हिन्दुस्थान समाचार / ANSHU GUPTA