Enter your Email Address to subscribe to our newsletters
प्रयागराजः, 03 जुलाईमासः (हि.स.)। मादकद्रव्याणां तस्कर्याः कार्ये संलग्नस्य गिरोहस्य पञ्चलक्षविंशतिसहस्ररूप्यकाणां इनामी-सदस्यं विशेषकार्यबलस्य प्रयागराज-क्षेत्रकायाः इकाई गुरुवासरे हरियाणाराज्यात् गिरफ्तारवती। निगृहितः एषः घोषितापराधिः बन्दाजनपदस्य बबेरू-थाने गङ्गासदस्यत्वं सह अन्येषाम् अपराधानां विषयेषु अभिज्ञातः अस्ति। तस्मिन् विधिक-कार्यवाही सम्पाद्य तं कारागारं प्रेषितम्।
विशेषकार्यबलस्य प्रयागराज-क्षेत्रकायाः उपपुलिसाधीक्षकः शैलेशप्रतापसिंहः उक्तवान् यत् गिरफ्तारः एषः मादकद्रव्याणां घोषितापराधिः हरियाणाराज्यस्य झज्जरजनपदस्य दुजाना-थानाक्षेत्रे स्थितस्य डालयानपन्नाडीघलग्रामनिवासी मनीषः, जगवीरस्य पुत्रः अस्ति। सः वर्तमानकाले जटवारामहल्ला, पञ्चपानाबहादुरगढनगरस्य बडगुरुद्वारे निवसति स्म। अस्य विरुद्धं वत्सरे २०२३ तमे मादकद्रव्यतस्कर्यविषये बन्दाजनपदस्य बबेरू-आरक्षकालये अभियोगः पञ्जीकृतः आसीत्। तदनन्तरं सः पलायितः अभवत्। तस्य गिरफ्तेः कृते पञ्चाशत्सहस्ररूप्यकाणाम् इनामः उद्घोषितः आसीत्।
तस्य निग्रहस्य कृते विशेषकार्यबलस्य प्रयागराज-क्षेत्रकायाः प्रभारीनिरीक्षकः जयप्रकाशरायः नेतृत्वे टिम् सक्रियीकृता आसीत्। मुखबिरस्य सूचनायाः आधारात् विशेषकार्यबलस्य उपनिरीक्षकः रणेन्द्रकुमारसिंहः स्वस्य सहचरैः सह तम् हरियाणायाः क्षेत्रात् निगृहीतवान्। तस्मिन् विधिककार्यवाही कृत्वा तम् कारागारं प्रेषितम्।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA