एसटीएफ इत्यनेन हरियाणातः पञ्चाशत् सहस्ररूप्यकाणां पुरस्कारघोषितः एकः मादकद्रव्यस्य अवैधव्यापारी गृहीतः
प्रयागराजः, 03 जुलाईमासः (हि.स.)। मादकद्रव्याणां तस्कर्याः कार्ये संलग्नस्य गिरोहस्य पञ्चलक्षविंशतिसहस्ररूप्यकाणां इनामी-सदस्यं विशेषकार्यबलस्य प्रयागराज-क्षेत्रकायाः इकाई गुरुवासरे हरियाणाराज्यात् गिरफ्तारवती। निगृहितः एषः घोषितापराधिः बन्दाजनपदस्य
मादक पदार्थो की विक्री मामले में हरियाणा से गिरफ्तार पचास हजार के इनामी का छाया चित्र


प्रयागराजः, 03 जुलाईमासः (हि.स.)। मादकद्रव्याणां तस्कर्याः कार्ये संलग्नस्य गिरोहस्य पञ्चलक्षविंशतिसहस्ररूप्यकाणां इनामी-सदस्यं विशेषकार्यबलस्य प्रयागराज-क्षेत्रकायाः इकाई गुरुवासरे हरियाणाराज्यात् गिरफ्तारवती। निगृहितः एषः घोषितापराधिः बन्दाजनपदस्य बबेरू-थाने गङ्गासदस्यत्वं सह अन्येषाम् अपराधानां विषयेषु अभिज्ञातः अस्ति। तस्मिन् विधिक-कार्यवाही सम्पाद्य तं कारागारं प्रेषितम्।

विशेषकार्यबलस्य प्रयागराज-क्षेत्रकायाः उपपुलिसाधीक्षकः शैलेशप्रतापसिंहः उक्तवान् यत् गिरफ्तारः एषः मादकद्रव्याणां घोषितापराधिः हरियाणाराज्यस्य झज्जरजनपदस्य दुजाना-थानाक्षेत्रे स्थितस्य डालयानपन्नाडीघलग्रामनिवासी मनीषः, जगवीरस्य पुत्रः अस्ति। सः वर्तमानकाले जटवारामहल्ला, पञ्चपानाबहादुरगढनगरस्य बडगुरुद्वारे निवसति स्म। अस्य विरुद्धं वत्सरे २०२३ तमे मादकद्रव्यतस्कर्यविषये बन्दाजनपदस्य बबेरू-आरक्षकालये अभियोगः पञ्जीकृतः आसीत्। तदनन्तरं सः पलायितः अभवत्। तस्य गिरफ्तेः कृते पञ्चाशत्सहस्ररूप्यकाणाम् इनामः उद्घोषितः आसीत्।

तस्य निग्रहस्य कृते विशेषकार्यबलस्य प्रयागराज-क्षेत्रकायाः प्रभारीनिरीक्षकः जयप्रकाशरायः नेतृत्वे टिम् सक्रियीकृता आसीत्। मुखबिरस्य सूचनायाः आधारात् विशेषकार्यबलस्य उपनिरीक्षकः रणेन्द्रकुमारसिंहः स्वस्य सहचरैः सह तम् हरियाणायाः क्षेत्रात् निगृहीतवान्। तस्मिन् विधिककार्यवाही कृत्वा तम् कारागारं प्रेषितम्।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA