चम्बलस्य बीहड़ेषु परिवर्तनस्य नूतनः युगः - ऊषरभूमौ फलानां मधुरगन्धः
औरैया, 30 जुलाईमासः (हि.स.)। कदाचित् भयस्य अन्यत् नाम इति गण्यन्ते स्म चम्बलस्य बीहड़ः अधुना परिवर्तनस्य नूतनं अध्यायं लिखन्ति । यत्र कदाचित् गोलिकाप्रतिध्वनिः श्रूयते स्म, तत्र अद्य फलानां माधुर्यं प्रसरति। पञ्चनदक्षेत्रस्य बबाइनग्रामस्य प्रगतिशीलः
फोटो


औरैया, 30 जुलाईमासः (हि.स.)। कदाचित् भयस्य अन्यत् नाम इति गण्यन्ते स्म चम्बलस्य बीहड़ः अधुना परिवर्तनस्य नूतनं अध्यायं लिखन्ति । यत्र कदाचित् गोलिकाप्रतिध्वनिः श्रूयते स्म, तत्र अद्य फलानां माधुर्यं प्रसरति।

पञ्चनदक्षेत्रस्य बबाइनग्रामस्य प्रगतिशीलः कृषकः अजय तिवारीः बीहड़स्य ऊषरं कंटकाकीर्णभूमिं हरितं कृत्वा सर्वान् आश्चर्यचकितं कृतवान्। कदली-दाडिम-जंबीर-नारङ्ग-ऋतुफलादिफल-उत्पादनेन तेन सिद्धं कृतं यत् यदि रागः अस्ति तर्हि असम्भवमपि सम्भवति ।

अजय तिवारी इत्यस्य जन्म चम्बल-यमुना उपत्यकायाः सेङ्गनपुरग्रामे अभवत् । ग्राम्यवातावरणे वर्धितः अजयः बाल्यकालात् एव नूतनप्रयोगेषु रुचिं लभते स्म । प्रतिकूलपरिस्थितिः, प्रतिकूलवायुः च अस्ति चेदपि सः स्वस्य निजभूमौ प्रसारितान् विदेशीयकर्कशान्, कण्टकवृक्षान् च स्वच्छं कृत्वा उद्यानकार्यं आरब्धवान् परिश्रमेण सः अल्पकाले एव फलानां उत्तमं उत्पादनं कृत्वा सर्वान् आश्चर्यचकितं कृतवान् ।

अजय तिवारी कथयति यत् एतत् तस्य अपेक्षाणां सफलतायाः मूर्तरूपम् अस्ति। चम्बल-यमुना-सिन्ध-पहुज-क्वारी-नद्ययोः संगमस्थाने प्रसृताः खातयः कदापि कृषिकार्याय उपयुक्ताः न अभवन् । कठिनभौगोलिकपरिस्थितिः, वन्ध्याभूमिः, पूर्वं लुण्ठकानां आतङ्कः च अत्र कृषिकार्यं प्रायः असम्भवं कृतवान् आसीत् ।

अद्य तस्य सफलता न केवलं कृषकाणां नूतनशक्तिं पूरयति, अपितु प्रवासं निवारयितुं सन्देशं अपि ददाति। राष्ट्रियराजमार्गात् 9 कि.मी दूरे स्थितेषु बबाइनसमीपस्थेषु खातेषु अजयतिवारीः स्वस्य अनुरागेण सिद्धं कृतवान् यत् यदि साहसं भवति तर्हि आकाशमपि वेधितुं शक्यते।

एषः परिवर्तनः चम्बल-उपत्यकायाः कृते नूतनयुगस्य आरम्भः अस्ति, ये कृषकाः प्रतिकूल-परिस्थितिः व्यंगरूपेण कृषिं परिहरन्ति, तेषां कृते प्रेरणा-प्रदः अस्ति ।

हिन्दुस्थान समाचार / ANSHU GUPTA