Enter your Email Address to subscribe to our newsletters
औरैया, 30 जुलाईमासः (हि.स.)। कदाचित् भयस्य अन्यत् नाम इति गण्यन्ते स्म चम्बलस्य बीहड़ः अधुना परिवर्तनस्य नूतनं अध्यायं लिखन्ति । यत्र कदाचित् गोलिकाप्रतिध्वनिः श्रूयते स्म, तत्र अद्य फलानां माधुर्यं प्रसरति।
पञ्चनदक्षेत्रस्य बबाइनग्रामस्य प्रगतिशीलः कृषकः अजय तिवारीः बीहड़स्य ऊषरं कंटकाकीर्णभूमिं हरितं कृत्वा सर्वान् आश्चर्यचकितं कृतवान्। कदली-दाडिम-जंबीर-नारङ्ग-ऋतुफलादिफल-उत्पादनेन तेन सिद्धं कृतं यत् यदि रागः अस्ति तर्हि असम्भवमपि सम्भवति ।
अजय तिवारी इत्यस्य जन्म चम्बल-यमुना उपत्यकायाः सेङ्गनपुरग्रामे अभवत् । ग्राम्यवातावरणे वर्धितः अजयः बाल्यकालात् एव नूतनप्रयोगेषु रुचिं लभते स्म । प्रतिकूलपरिस्थितिः, प्रतिकूलवायुः च अस्ति चेदपि सः स्वस्य निजभूमौ प्रसारितान् विदेशीयकर्कशान्, कण्टकवृक्षान् च स्वच्छं कृत्वा उद्यानकार्यं आरब्धवान् परिश्रमेण सः अल्पकाले एव फलानां उत्तमं उत्पादनं कृत्वा सर्वान् आश्चर्यचकितं कृतवान् ।
अजय तिवारी कथयति यत् एतत् तस्य अपेक्षाणां सफलतायाः मूर्तरूपम् अस्ति। चम्बल-यमुना-सिन्ध-पहुज-क्वारी-नद्ययोः संगमस्थाने प्रसृताः खातयः कदापि कृषिकार्याय उपयुक्ताः न अभवन् । कठिनभौगोलिकपरिस्थितिः, वन्ध्याभूमिः, पूर्वं लुण्ठकानां आतङ्कः च अत्र कृषिकार्यं प्रायः असम्भवं कृतवान् आसीत् ।
अद्य तस्य सफलता न केवलं कृषकाणां नूतनशक्तिं पूरयति, अपितु प्रवासं निवारयितुं सन्देशं अपि ददाति। राष्ट्रियराजमार्गात् 9 कि.मी दूरे स्थितेषु बबाइनसमीपस्थेषु खातेषु अजयतिवारीः स्वस्य अनुरागेण सिद्धं कृतवान् यत् यदि साहसं भवति तर्हि आकाशमपि वेधितुं शक्यते।
एषः परिवर्तनः चम्बल-उपत्यकायाः कृते नूतनयुगस्य आरम्भः अस्ति, ये कृषकाः प्रतिकूल-परिस्थितिः व्यंगरूपेण कृषिं परिहरन्ति, तेषां कृते प्रेरणा-प्रदः अस्ति ।
हिन्दुस्थान समाचार / ANSHU GUPTA