पञ्चनदधाममहासङ्गमे जलप्लावः विनाशः, यमुनानदी भयानकस्वरूपे।
औरैया, 30 जुलाईमासः (हि. स.)। विश्वे अद्वितीयं पंचनदधामतीर्थक्षेत्रं, यत्र यमुना, चम्बलम्, सिन्धु, पहूज्, कुंवारी च नद्यः संगच्छन्ते, एषः प्रदेशः सम्प्रति बाढायाः भीषणग्रस्ते वर्तते। पञ्चानां नदीनां जलदब्धिः अतीव अधिकः सन् महासङ्गमे स्थितिं विकृतां क
फोटो


औरैया, 30 जुलाईमासः (हि. स.)। विश्वे अद्वितीयं पंचनदधामतीर्थक्षेत्रं, यत्र यमुना, चम्बलम्, सिन्धु, पहूज्, कुंवारी च नद्यः संगच्छन्ते, एषः प्रदेशः सम्प्रति बाढायाः भीषणग्रस्ते वर्तते। पञ्चानां नदीनां जलदब्धिः अतीव अधिकः सन् महासङ्गमे स्थितिं विकृतां करोति।

बाढस्य जलं तटीयप्रदेशेषु प्रसृतं सन् जनानां मध्ये भीतिपूर्णं वातावरणं सृजति। चम्बलनद्याः तटप्रदेशेषु बहुसंख्यकाः मकराः अपि आगताः, येन संकटम् अधिकं जातम्। प्रशासनम् बाढायाः निरीक्षणं वृद्धं कृतम्, पुलिसबलं च निरन्तरं घाटेषु सेतुश्च स्थाप्य सजगं तिष्ठति।

जुहीखा सेतु उपरि विशेषा दृष्टिः स्थापिताऽस्ति, यतः एषः सेतुः औरैयायाः, इटावायाः, जालौनजनपदेन सह बुन्देलखण्डं मध्यप्रदेशं च संयोजयति। सेतु उपरि बाढायाः जलं द्रष्टुं जनाः समवेताः, प्रशासनं च सशक्तसुरक्षाव्यवस्थां कृतवान्।

अयाना थाना-प्रभारी बबाइन-चौकी-प्रभारी सत्येन्द्र यादवः च स्वदलेन सह जुहीखा सेतौ सततम् निरीक्षणं कृतवन्तौ। राजस्वविभागस्य लेखपालौ योगेन्द्रकुमारः, राजकुमारः च ग्रामपञ्चायताधिकारिणा अरमानखानेन सह नद्याः तटे नौकासुरक्षायाम् नियुक्ताः।

केन्द्रीयजलायोगेन आपदाप्रबन्धनविभागाच्च प्राप्तसूचनानुसारं, सिन्धुनद्यां जलविसर्जनेन स्थिति: अधिकं गम्भीरा भविष्यति। प्रशासनं सर्वान् सजगान् भविष्यन्तु इति आवेदनं कृतवान्।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA