Enter your Email Address to subscribe to our newsletters
औरैया, 30 जुलाईमासः (हि. स.)। कन्यायाः दीप्तं सुरक्षितं च भविष्यं दृष्ट्वा डाकविभागेन विशेषः अभियानः आरब्धः। २३ जुलै दिनाङ्कात् १२ अगस्त २०२५ पर्यन्तं इटावा डाकजनपदे (इटावा तथा औरैया जनपदे) सुकन्यासमृद्धियोजनायाः अन्तर्गतं नवानाम अधिकोषानाम् उद्घाटनाय अभियानं सञ्चाल्यते।
अधीक्षणडाकगृहं इटावा/औरैयया उक्तवान् यत् एषा योजना भारतसरकारायाः एकं महत्वपूर्णं सञ्चययोजना अस्ति, यस्य माध्यमेन मातरः पितरः वा अभिभावकाः दशवर्षात् न्यूनवयस्कायाः कन्यायाः नाम्नि खातं उद्घाटयितुं शक्नुवन्ति। एकः परिवारः अधिकतमं द्वयोः कन्ययोः नाम्नि खातं उद्घाटयितुं अधिकारं प्राप्नोति।
योजनायाः विशेषविशेषताः—
केवलं ₹२५० द्वारा खाता उद्घाटयितुं शक्यते। प्रति वर्षं न्यूनतमं ₹१००० अधिकतमं ₹१.५ लक्षपर्यन्तं सञ्चयनियमनिर्धारणम्। वर्तमाने ८.२% वार्षिकं व्याजदरः अस्ति, यः अन्याभ्यः सञ्चययोजनाभ्यः अपेक्षया अधिकः अस्ति। अस्मिन् योजनायां सञ्चितायाः राशेः उपरि कर-छूटलाभः अपि उपलब्धः अस्ति।
अधिकारिभिः अभिभावकेभ्यः आवेदनम् कृतम् यत् ते निकटस्थं डाकगृहं गत्वा स्वकन्यायै इदं खातं निश्चितं उद्घाटयन्तु, येन तस्या भविष्यं सुरक्षितं भवेत्। अभियानं १२ अगस्त २०२५ पर्यन्तं सञ्चाल्यते, अतः अभिभावकाः समये एव अस्य लाभं स्वीकरोतु।
हिन्दुस्थान समाचार / ANSHU GUPTA