Enter your Email Address to subscribe to our newsletters
प्रयागराजः, 30 जुलाईमासः (हि.स.)। उत्तरप्रदेशराज्यस्य शासनद्वारा सञ्चालितासु योजनासु अन्तर्गतं सर्वेषां व्यवसायप्रकाराणां कृते आर्थिकवर्षे 2025–26 मध्ये दशदिवसीयं कौशलविकासप्रशिक्षणार्थं ऑनलाइन-आवेदनानि आमन्त्रितानि सन्ति। तस्य आवेदनस्य तिथयः अपि घोषिताः सन्ति। आवेदनं कर्तुं इच्छुकाः अभ्यर्थिनः स्वदस्तावेजैः सह कार्यालयं गच्छन्तु। एषा सूचना बुधवासरे जिलाऔद्योगिकप्रोत्साहनं उद्यमिताविकासकेन्द्रं प्रयागराजेन प्रदत्ता।
जिलाऔद्योगिकप्रोत्साहनकार्यालयेन प्रयागराजद्वारा प्रदत्तायाः सूचनायाः अनुसारं अनुसूचितजातिः (एस.सी.), अनुसूचितजनजातिः (एस.टी.), अन्यपिछड़ावर्गः (ओ.बी.सी.) इत्येतेषां प्रशिक्षणकार्यक्रमस्य तिथि 1 अगस्त दिनाङ्केन निर्धारिता अस्ति। एकजनपद-एकउत्पादप्रशिक्षणकार्यक्रमस्य तु तिथि 2 अगस्त अस्ति।
एवं च विश्वकर्माश्रमसम्मानयोजनान्तर्गतं सौचिक-व्यवसायस्य प्रशिक्षणं 4 अगस्त दिनाङ्के भविष्यति। हलवाई च टोकरीबुनकरयोः कृते 5 अगस्त निर्धारितः दिनाङ्कः अस्ति। लोहकारः, काष्ठकारः, नापितः, राजमिस्त्री (स्थपतिः) च इत्येषां प्रशिक्षणं 6 अगस्ते भविष्यति। तथैव कुम्हारः, सुवर्णकारः, धोबी रजकः, चर्मकारः इत्येषां प्रशिक्षणं 7 अगस्ते निर्धारितम् अस्ति। सर्वेषां योजनानां च व्यवसायानां कृते यः कश्चन अभ्यर्थी प्रशिक्षणात् वञ्चितः अभवत्, तस्य प्रशिक्षणं 8 अगस्ते भविष्यति।
प्रशिक्षणार्थं पटले प्राप्तेषु ऑनलाइन-आवेदनपत्रेषु ये अभ्यर्थिनः, तेषां चयनं स्कोरकार्ड् (अङ्कपत्रस्य) आधारेण क्रियते। उक्ततिथिषु प्रातः 11 वादनतः सायं 4 वादनपर्यन्तं प्रशिक्षणं जिलाऔद्योगिकप्रोत्साहनं उद्यमिताविकासकेन्द्रं प्रयागराजे, उपायुक्तकार्यालये, 05 नवानकटरायां सम्पद्यते।
जानतु – के के दस्तावेजाः समर्पणीयाः सन्ति?
ते उक्तवन्तः यत् ये अभ्यर्थिनः ऑनलाइन-आवेदनं कृतवन्तः, तैः आधारकार्डस्य प्रतिलिपिः, बैंकपासबुक्, शैक्षिकप्रमाणपत्राणि, जातिप्रमाणपत्रम्, निवासप्रमाणपत्रम्, अनुभवप्रमाणपत्रं च इत्येतेषां दस्तावेजानां छायाप्रतिलिप्यः सह कार्यालये समयेन उपस्थितव्यम्।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA