मध्यप्रदेशः - समाधानसद्यस्ककार्यक्रमः अद्य, मुख्यमंत्री करिष्यति लम्बितप्रकरणानां समीक्षाम्
भोपालम्, 30 जुलाईमासः (हि.स.)। मुख्यमन्त्री डॉ. मोहनयादवः अद्य (बुधवासरे) आयोजिते समाधान-अनलाईन-कार्यक्रमे विभिन्नजनपदेभ्यः आवेदकानां प्रकरणानाम् विडियो-सम्मेलनद्वारा श्रवणं करिष्यन्ति। सायं ४ वादने कार्यक्रमः आरभ्यते। कार्यक्रमे सीएम हेल्पलाइनस्य लं
सीएम मोहन यादव (फोइल फोटो)


भोपालम्, 30 जुलाईमासः (हि.स.)। मुख्यमन्त्री डॉ. मोहनयादवः अद्य (बुधवासरे) आयोजिते समाधान-अनलाईन-कार्यक्रमे विभिन्नजनपदेभ्यः आवेदकानां प्रकरणानाम् विडियो-सम्मेलनद्वारा श्रवणं करिष्यन्ति। सायं ४ वादने कार्यक्रमः आरभ्यते। कार्यक्रमे सीएम हेल्पलाइनस्य लंबितप्रकरणानाम्, लोकसेवागारण्टीकानूनस्य अन्तर्गतं प्रदत्तानां सेवानां तथा समाधान एकदीनविषयाणां तथा च शतदिनाधिकं लम्बितशिकायतानां समीक्षा भविष्यति।

कार्यक्रमे संग्राहकानाम्, पुलिस अधीक्षकाणां च प्रतिक्रियाः गृह्यन्ते, येन नागरिकानां समस्यानां शीघ्रं समाधानं कर्तुं शक्यते। समाधान ऑनलाइन कार्यक्रमस्य मुख्यं वैशिष्ट्यम् अस्ति यत् अस्मिन् नागरिकाः स्वशिकायतां ऑनलाइन पञ्जीकरणं कर्तुं शक्नुवन्ति तथा च मुख्यमन्त्री स्वयमेव ताः प्रकरणनिराकरणार्थं अधिकारिभ्यः प्रतिक्रियां गृह्णाति।

मुख्यमन्त्री स्पष्टं कृतवान् यत् यदि कोऽपि अधिकारी प्रकरणनिवारणे विलम्बं करोति तर्हि तेषां विरुद्धं कठोरकार्यवाही भविष्यति। सर्वकारीयाधिकारिणां उत्तरदायित्वं सुनिश्चित्य नागरिकानां समस्यानां शीघ्रं समाधानार्थं च एतत् पदं गृहीतम् अस्ति। संग्राहकाः स्वजनपदेषु लम्बितप्रकरणानाम् निराकरणं तत्क्षणमेव कर्तुं निर्देशिताः सन्ति।

जनसंपर्कपदाधिकारी एसपी शुक्ला उक्तवान् यत् अस्मिन् समये समाधान ऑनलाइन कार्यक्रमे मुख्यमन्त्री डॉ. यादवः गृहविभागस्य अन्तर्गतं अन्वेषणे विलम्बं लापरवाही च सम्बद्धानां प्रकरणानाम् समीक्षां करिष्यति, प्रकरणं समये न्यायालये न प्रस्तुतं करिष्यति, कस्यापि पक्षस्य दबावेन सम्यक् कार्यवाही वा अन्वेषणं न करोति।

अस्य अतिरिक्तं मुख्यमन्त्री डॉ. यादवः जनस्वास्थ्य-इञ्जिनीयरिङ्ग-विभागस्य अन्तर्गतं हैण्डपम्पस्य अनुरक्षणं, मरम्मतं, विशेषदोषं च न निराकरणं, श्रमविभागस्य अन्तर्गतं मध्यप्रदेशस्य असंगठित नगरीयं ग्रामीणं श्रमिककल्याणमण्डलस्य सम्बलयोजना, राजस्वविभागस्य भूमिस्य सीमांकनं, ऊर्जाविभागस्य अन्तर्गतं विधेयकस्य अनियमितता इति शिकायतां समीक्षां करिष्यन्ति।

अनेन सहैव कुटीरं तथा ग्रामउद्योगान्तर्गतप्रधानमन्त्री विश्वकर्मायोजनया सम्बन्धितप्रकरणानां, जनस्वास्थ्य तथा चिकित्साशिक्षाविभागस्य अन्तर्गतं चिकित्सियमहाविद्यालये प्रसूतिसहायतायोजनान्तर्गतम् न्यूनतमराशि न प्राप्तिसम्बन्धितप्रकरणानां, पंचायत तथा ग्रामीण अन्तर्गतसरपंचः, सचिवः, रोजगारसहायक आदिद्वारा योजनायाः लाभदानाय अनुचितराशेः अभीयाचना सम्बन्धितप्रकरणानां समीक्षाम् करिष्यति विकासविभाग एवं अनुसूचितजातिकल्याणविभागस्य अंतर्गतछात्रवृत्ति या छात्रवृत्ति सम्बन्धितप्रकरणानां समीक्षा भविष्यति।

हिन्दुस्थान समाचार / ANSHU GUPTA