नागचंद्रेश्वर मंदिरम् : द्वि किलोमीटरदीर्घा पङ्क्तिः वृष्टौ अपि न अवरुद्धः आस्थायाः सम्मर्दः
महिला-पुरूष-वृद्धाः बालाः च उत्थिताः अवर्तन्त जय महाकाल इति घोषेण सह। उज्जैनम्,30 जुलाईमासः (हि.स.)।महाकालेश्वरभगवानः मन्दिरस्य गर्भगृहे विराजमानः अस्ति। भूमितले ओंकारेश्वरमन्दिरम् अस्ति। तत्रैव मन्दिरशिखरस्य द्वितीये तले नागचन्द्रेश्वरमन्दिरः स्थ
दो किमी लम्बी कतार ओर बारिश भी नहीं रोक पाई आस्था के सैलाब को


महिला-पुरूष-वृद्धाः बालाः च उत्थिताः अवर्तन्त जय महाकाल इति घोषेण सह।

उज्जैनम्,30 जुलाईमासः (हि.स.)।महाकालेश्वरभगवानः मन्दिरस्य गर्भगृहे विराजमानः अस्ति। भूमितले ओंकारेश्वरमन्दिरम् अस्ति। तत्रैव मन्दिरशिखरस्य द्वितीये तले नागचन्द्रेश्वरमन्दिरः स्थितः अस्ति। अस्य मन्दिरस्य द्वाराः प्रतिवर्षं केवलं नागपञ्चम्यां एकवारं उद्घाट्यन्ते, यत्र चतुःचत्वारिंशद्घण्टेभ्यः अपि अधिकं कालं यावत् दर्शनप्रक्रिया अविरतं प्रवहति।

अस्मिन वर्षे अपि सोमवासररात्रौ द्वादशवादने द्वाराः उद्घाटिताः, च मङ्गलवासररात्रौ द्वादशवादने पूजन-आरत्याः अनन्तरं द्वाराः पुनः संवृत्ताः, ये च एकवर्षपर्यन्तं पुनः न उद्घाट्यन्ते। अस्य कालखण्डे दर्शनप्रवाहः अनवरतं सञ्चलितः।

कदाचित् दर्शनार्थिनां कतरा द्वौ किलोमीटर् पर्यन्तं दीर्घा जाता। वृष्टिप्रवाहः अपि निरन्तरः आसीत्, किन्तु श्रद्धायाः प्रवाहः स्वस्थानस्थः सन् दर्शनार्थ कतारायाम् स्थिरः आसीत्।

अष्टपादप्रमाणे विस्तृते बेरीकेडिङ्ग्-मार्गे स्त्रयः, पुरुषाः, वृद्धजनाः, बालकाः च “जय महाकाल” इति घोषं कुर्वन्तः अग्रे अग्रे गच्छन्तः दृश्यन्ते स्म। तेषां एकमेव लक्ष्यं – नागचन्द्रेश्वरभगवतः दर्शनम्।

५.

जिल्हापुलिस् प्रशासनं च उत्तमं दर्शनव्यवस्थापनं सम्यक् कृतवद् आसीत्।

राजस्व-पुलिस्कर्मिणः सोमवासरे महाकालस्य सवारीकर्तव्यं समाप्त्य तत्क्षणात् नागपञ्चमीमहोत्सवस्य दर्शन-व्यवस्थायाम् त्वरया प्रवृत्ताः। तत्र त्रिपारियोजितकार्यविभागेन चतुश्चत्वारिंशद्घण्टेभ्यः अधिकं कालं सततं कार्यभारः वह्यमानः आसीत्।

अधिकारिणः आरभ्य जवानपर्यन्तं न भोजनं चिन्तितवन्तः, न च वर्षायाम् शीतेन वा क्लेशम् अनुभूतवन्तः। सर्वेषां एकमेव लक्ष्यं – श्रद्धालूनां विघ्नरहितदर्शनप्रदानं तथा परिसरात् सुरक्षितं निर्गमनं।

सुमारे द्विसहस्त्राणि पुलिस्कर्मिणः तत्र नियुक्ताः आसन्। ड्रोन-यन्त्रैः च सीसीटीवी-कैमरा-साधनैः व्यवस्थायाः कठोरं निगमनं अपि सञ्चालितम्।

पार्किङ्-स्थानात् आरभ्य जत्रापर्यन्तं कोऽपि जामः न सञ्जायेत इति प्रयोजनं दृष्ट्वा, कलेक्टरः रोशनकुमारसिंहः, पुलिस् अधीक्षकः प्रदीपशर्मा च सततं निर्देशनानि प्रदत्तवन्तौ।

---------------

हिन्दुस्थान समाचार