Enter your Email Address to subscribe to our newsletters
गांधीनगरम् , 30 जुलाईमासः (हि.स.)। मुख्यमन्त्री भूपेन्द्रपटेलः, वनपर्यावरणमन्त्री मुलुभाई बेरा च, राज्यः मन्त्री मुकेशभाई पटेलश्च इत्येषां सन्निधौ वनविभागेन बुधवासरे गान्धीनगरनगरे मानवसेवा चैरिटेबल् ट्रस्ट्-इत्यनेन सञ्चालितस्य सद्भावना वृद्धाश्रमस्य संस्थया सह पौधरोपणकार्ये सम्बन्धिनं समझौतापत्रं (समझौता-ज्ञापनम्) हस्ताक्षरेण सम्पादितम्।
एतस्याः योजनायाः अन्तर्गतं वनविभागेन लोकसहभागितायाः माध्यमेन पी.पी.पी. (PPP) आधारेण सप्त लक्षं त्रयसप्ततिः च सहस्रं (७.६३ लक्षं) पौधे रोप्यन्ते।
गुजरातराज्ये मुख्यमन्त्रिणा भूपेन्द्रपटेलेन राज्ये हरितावरणसंवर्धनं कृत्त्वा पर्यावरणसंरक्षणाय यः आह्वानं कृतम्, तेन प्रेरितः वनविभागः कच्छसौराष्ट्रादिषु सर्वेषु जनपदेषु मार्गयोः पार्श्वयोः, समुद्रतट-मार्गयोः च, अन्येषु रिक्तेषु स्थलेषु च सघनपौधरोपणाय नवीनं दृष्टिकोणं स्वीकृतवान्।
राज्ये वृक्षसंवर्धनाय हरित वनपथ योजना आरब्धा अस्ति। अस्याः योजनायाः अन्तर्गतं मार्गयोः उभयतः वृक्षारोपणेन विशालं हरिताच्छादनं सिध्यति, येन पर्यावरणरक्षणं च, सततविकासः च साध्यते।
वनविभागेन मार्गपार्श्ववृक्षारोपणे १०x१० मीटर परिमाणे दूरी अस्ति, तथा ४५x४५x४५ सेंटीमीटर परिमाणे खननं कृत्वा, ८ फीट् ऊँचानि पौधानि, वटवृक्षः पीपलवृक्षः च इत्यादीनि अपि रोप्यन्ते इति योजना अस्ति।
एतस्मिन् सन्दर्भे वाइब्रण्ट् गुजरात् ग्लोबल् समिट्–२०२४-इत्यस्मिन् अवसरः मानवसेवा-चैरिटेबल्-ट्रस्टेन सद्भावना-वृद्धाश्रमेण च वनविभागेन च द्वारका-सोमनाथमार्गे तथा अन्येषु मार्गपार्श्वेषु च चत्वारिंशत्सहस्र (४०,०००) पौधानां रोपणाय एकं सहमतिपत्रं हस्ताक्षरेण सम्पन्नम्।
मानवसेवा-चैरिटेबल्-समिति — सद्भावना-वृद्धाश्रमेण — एतत् कार्यं सफलतया सम्पन्नं कृतम्। अधुना नवीन-समझौतायाः अनुसारं ते राज्ये मार्गयोः पार्श्वयोः, कोस्टल्-हाइवे स्थलेषु च, रिक्तेषु स्थलेषु च वृक्षसंरक्षणयन्त्रैः (Tree Guards) सहितं सप्त लक्षं त्रयसप्ततिः च सहस्रं (७.६३ लक्षं) पादपान् रोपयिष्यन्ति।एषः समझौतपत्रस्य कार्यक्रमः सम्पन्ने अवसरः मुख्यमन्त्रिणः अपर-मुख्य-सचिवः एम. के. दासः, प्रधान-वनसंरक्षकः डॉ. ए. पी. सिंहः, प्रधान-वनसंरक्षकः आर. के. सुगुरः, मानवसेवा ट्रस्ट्-सद्भावना वृद्धाश्रमस्य विजय डोबरिया, मितल् खेताणी च इत्येते उपस्थिताः आसन्।
------------------
हिन्दुस्थान समाचार