हरदीपेन रचिता इतिहासकथा, अण्डर्-१७ ग्रीको-रोमन-कुश्ती स्पर्धायाम् ११० किलोग्राम-वर्गे जगत्-चैम्पियनः जातः
नवदेहली, ३० जुलाईमासः (हि.स.)। एथेन्स् (ग्रीस्) नगरे आयोजितायाम् अण्डर्-१७ विश्व-कुश्ती-चैम्पियनशिप्-नाम्नि स्पर्धायाम् भारतस्य हरदीपः नामकः पहलवानः ११० किलोग्राम-भारवर्गे ग्रीको-रोमन् शैलीया स्वर्ण-पदकं विजित्य राष्ट्रस्य गौरवं संवर्धितवान्। अन्तिम
भारतीय पहलवान हरदीप


नवदेहली, ३० जुलाईमासः (हि.स.)। एथेन्स् (ग्रीस्) नगरे आयोजितायाम् अण्डर्-१७ विश्व-कुश्ती-चैम्पियनशिप्-नाम्नि स्पर्धायाम् भारतस्य हरदीपः नामकः पहलवानः ११० किलोग्राम-भारवर्गे ग्रीको-रोमन् शैलीया स्वर्ण-पदकं विजित्य राष्ट्रस्य गौरवं संवर्धितवान्।

अन्तिम-स्पर्धायाम्, हरदीपेन ईरानदेशीयः यज़दान-रज़ा-डेलरूज़ः इत्येषः प्रबल-प्रतिद्वन्द्वी क्लाइटेरिया-निर्णयानुसारम् पराजितः, यतः स्पर्धा ३-३ इत्यस्मिन् अङ्के समाप्ता आसीत्।

हरदीपेन —

क्वालिफिकेशन्-राउण्डे कजाखस्तानस्य बाकतुर् सोवेतखानं २–० इत्यङ्केन पराजितः।

राउण्ड् ऑफ् १६-मध्ये पोलैण्ड्-देशीयं माटेउस् यारोस्लाव् टोमेल्का इत्यं ४–२ इत्यङ्केन विजितवान्।

क्वार्टर्-फाइनल्-मध्ये यूक्रेनदेशीयं अनातोली नोवाचेंको इत्यं ९–० इत्यङ्केन परास्तवान्।

सेमी-फाइनल्-मध्ये तुर्कियादेशीयं एमरुल्लाह कापकानं ४–२ इत्यङ्केन पराजयित्वा फाइनल्-स्पर्धायां प्रवेशं कृतवान्।

अन्ततः सः ऐतिहासिकं स्वर्ण-पदकं प्राप्तवान्।

एषा विजयकथा भारतस्य नवयुवक-कुश्तीप्रतिभाभ्यः एकं महानम् प्रेरणास्रोतः भवति।

हिन्दुस्थान समाचार / ANSHU GUPTA