मध्यप्रदेशस्य प्रथम बाइक फ्रीस्टाइल स्टंटकार्यक्रमःअद्य भोपाले, प्रोफेशनल राइडर्स दास्यन्ति मार्ग सुरक्षायाः संदेशम्
भोपाल, 30 जुलाईमासः (हि.स.)।मध्यप्रदेशराज्यस्य राजधानी भोपालनगर्यां अद्य (बुधवासरे) एकं रोमाञ्चकं स्ट्रीट् बाइक् फ्रीस्टाइल् स्टण्ट् नामकं प्रदर्शनकार्यक्रमं आयोज्यते। एषः कार्यक्रमः राज्ये प्रथमतया आयोजितः, यत्र रोमाञ्चः, वेगः च उत्तरदायित्वेन सह अन
प्रतीकात्मक तस्वीर


भोपाल, 30 जुलाईमासः (हि.स.)।मध्यप्रदेशराज्यस्य राजधानी भोपालनगर्यां अद्य (बुधवासरे) एकं रोमाञ्चकं स्ट्रीट् बाइक् फ्रीस्टाइल् स्टण्ट् नामकं प्रदर्शनकार्यक्रमं आयोज्यते। एषः कार्यक्रमः राज्ये प्रथमतया आयोजितः, यत्र रोमाञ्चः, वेगः च उत्तरदायित्वेन सह अनन्यं संयोजनं द्रष्टुं शक्यते। विङ्ग्स् फ्लाय् हाई क्लब् इत्यत्र आयोज्यमानस्य अस्य शोस्य मुख्यं लक्ष्यं युवान् जनान् स्टण्ट्-कौशलद्वारा मार्गसुरक्षायाः विषये जागरूकान् कर्तुम् अस्ति।देशस्य प्रसिद्धाः प्रोफेशनल् राइडर्स् स्वैः विस्मयजनकैः प्रदर्शनेन दर्शकान् मोहितान् करिष्यन्ति। अस्य आयोजनस्य प्रवेशः सर्वेभ्यः निष्शुल्कः भविष्यति। भोपाल् स्टण्ट् स्कूल् द्वारा आयोजितः एषः इवेंट् अपि युवानां प्रति मार्गसुरक्षायाः जागरणाय एकः प्रयासः अस्ति।कार्यक्रमे देशस्य प्रमुखाः प्रोफेशनल् चालकाः – सय्यद् आदिल् क़ाज़मी, बाबरः, अकबरः च – स्वस्य फ्रीस्टाइल् बाइकिंग्-कौशलस्य प्रदर्शनं करिष्यन्ति। एते राइडर्स् पूर्वं एम्.टी.वी. स्टण्ट् मैनिया इत्यादिषु प्रसिद्धमञ्चेषु अपि ख्यातिम् अर्जितवन्तः।एषः शोस्य मुख्यलक्ष्यम् अस्ति – स्टण्ट्-रोमाञ्चस्य साहाय्येन मार्गसुरक्षायाः महत्वं जनान् बोधयितुम्। राइडर्स् दर्शकान् प्रति प्रदर्शयिष्यन्ति यत् स्टण्ट् केवलं सुरक्षिते नियंत्रिते च वातावरणे एव कर्तव्यः।आयोजनकाले राइडर्स् संदेशं दास्यन्ति यत् विना हेल्मेट्, सुरक्षा-उपकरणैः च तथा सम्यक् प्रशिक्षणं विना स्टण्ट् कर्तुं अत्यन्तं खतरजनकं भवति। ते युवान् प्रेरयिष्यन्ति यत् स्टण्ट् एकस्य क्रीडारूपेण स्वीकरणीये, न तु सार्वजनिकमार्गेषु जोखिमयुक्तप्रदर्शनरूपेण।एषा योजना न केवलं मनोरञ्जनं दास्यति, अपि तु मार्गदुर्घटनानां न्यूनीकरणे अपि साहाय्यं करिष्यति।एषः इवेंट् अपराह्णे त्रिवादनात् सायं षड्वादनपर्यन्तं द्रष्टुं शक्यते। सर्वेभ्यः दर्शकभ्यः निष्शुल्कप्रवेशव्यवस्था अस्ति, येन अधिकजनाः अस्य अद्वितीयस्य कार्यक्रमस्य भागिनः स्युः। विशेषानुभवाय वीआईपी-टिकट्स् अपि उपलब्धानि सन्ति।एतत् आयोजनं भोपालनगरस्थायाः युवाशक्तेः कृते एकं अविस्मरणीयं प्रेरणादायकं च अनुभवं भविष्यति।

हिन्दुस्थान समाचार