सिद्धार्थ-मल्होत्रा-जाह्नवी-कपूरयोः 'परमसुन्दरी' इत्येषा चलचित्रा इदानीं २९ अगस्तदिनाङ्के सिनेमागृहेषु विमोचिता भविष्यति।
शीघ्रं चलचित्रपटले बहवः नूतनयुग्माः दृश्यं भविष्यन्ति, तेषु च एकं युग्मं अस्ति सिद्धार्थ-मल्होत्र-जाह्नवी-कपूरयोः। द्वौ अपि प्रथमतया चलचित्रे ‘परमसुन्दरी’ इत्यस्मिन् सह दृश्यं भविष्यतः। इदं चलचित्रम् पूर्वं २५ जुलाई दिनाङ्के विमोचनीयम् आसीत्, किन्तु
परम सुंदरी


शीघ्रं चलचित्रपटले बहवः नूतनयुग्माः दृश्यं भविष्यन्ति, तेषु च एकं युग्मं अस्ति सिद्धार्थ-मल्होत्र-जाह्नवी-कपूरयोः। द्वौ अपि प्रथमतया चलचित्रे ‘परमसुन्दरी’ इत्यस्मिन् सह दृश्यं भविष्यतः। इदं चलचित्रम् पूर्वं २५ जुलाई दिनाङ्के विमोचनीयम् आसीत्, किन्तु अजय-देवगणस्य 'सन् ऑफ् सरदार् २' इत्यस्य टक्करं निवारयितुं निर्मातृभिः तस्याः विमोचनं तदैव स्थगितम्। तस्मिन् समये नूतन-विमोचनतिथेः घोषणां न कृतवन्तः, किन्तु इदानीं निर्मातारः नूतनतिथेः उद्घोषणा अकुर्वन्, येन दर्शकाणां उत्सुकता अधिकं वर्धिता।

दिनेश-विजानस्य प्रोडक्शन्-हाउस् ‘मैडॉक्-फिल्म्स्’ इत्यस्य अधीनं निर्मिता एषा ‘परमसुन्दरी’ नाम्नः चलचित्रम् इदानीं २९ अगस्तदिनाङ्के चलचित्रगृहेषु विमोचितं भविष्यति। अस्याः घोषणां प्रोडक्शन्-हाउस् स्वस्मिन् सोशल्-मीडियायां नवीनं मोशन-विज्ञापनम् प्रकाशित्य अकथयत्—

दिनेश विजान् आगच्छति वर्षस्य आत्मस्पर्शिनीं प्रेमकथां ‘परमसुन्दरी’ इत्याख्यां नियस्य। पश्यन्तु एतां २९ अगस्ततः केवलं चलचित्रगृहेषु।

‘परमसुन्दरी’ इत्यस्य टीज़र मासे मे इत्यस्मिन् विमोचितः आसीत्, यस्मिन् सिद्धार्थ-मल्होत्रः उत्तरभारतस्य युवकस्य ‘परम’ इति पात्रे दृश्यं जातः, जाह्नवी-कपूर च दक्षिणभारतीय-युवत्याः ‘सुन्दरी’ इत्यस्यां भूमौ दृश्यं जाता। टीजरे सोनू-निगमस्य स्वरगतेः सुन्दरस्य गीतस्य दृष्यमपि श्रोतुं दृष्टुं च प्राप्ता आसीत्। टीजरादारभ्य एव दर्शकाणां मध्ये अस्यां चलचित्र्यां विषये महान् उत्साहः दृष्टः, यद्यपि सः उत्साहः अद्यापि प्रतीक्षारूपेण स्थितः।

‘परमसुन्दरी’ इत्यस्य निर्माणकर्त्ता दिनेश-विजानः पूर्वं ‘स्त्री-२’, ‘छावा’ इत्यादिभिः सफलचलचित्रैः स्वस्य कौशलं दर्शितवान्। अस्मिन् काले सः एकां नवतां च हृदयस्पर्शिनीं च प्रेमकथां दर्शकान् प्रति आनयति। अस्याः चलचित्र्याः निर्देशनं तुषार-जलोटेन कृतम्। एषा कथा उत्तरभारतीयस्य परमस्य च दक्षिणभारतीयायाः सुन्दर्याः च समीपे परिवर्तते, ययोः भिन्नसंस्कृतिसम्बन्धिनोऽपि सन्तः परस्परं प्रेम सम्पादयन्ति। सिद्धार्थ-जाह्नवीयोः एषा रोमाञ्चकारी युग्मता दर्शकान् एका अनन्यायां प्रेमयात्रायाम् नेतुं शक्नुयात्।

--------------------

हिन्दुस्थान समाचार / ANSHU GUPTA