निकायान् श्रेयांसि च संसाधनसम्पन्नानि कर्तुं प्राधान्यम् : अनुनयझा
हरदोई, 30 जुलाईमासः (हि.स.)। नगरनिकायानाम् एव स्थित्या जनपदस्य छविर्निर्मीयते-विनश्यति च। निकायेषु स्वच्छता, सुविधा, सौकर्यं च श्रेयांसि भूत्वा जनानामपि सुलभता भवति। नगराणि स्वच्छानि दृश्यन्ते न केवलं, रोगाणामपि निरोधः भवति। जनपदाधिकारी अनुनयझा उक्तव
निकायों को बेहतर और संसाधन संपन्न बनाया जाना प्राथमिकता: अनुनय झा


हरदोई, 30 जुलाईमासः (हि.स.)। नगरनिकायानाम् एव स्थित्या जनपदस्य छविर्निर्मीयते-विनश्यति च। निकायेषु स्वच्छता, सुविधा, सौकर्यं च श्रेयांसि भूत्वा जनानामपि सुलभता भवति। नगराणि स्वच्छानि दृश्यन्ते न केवलं, रोगाणामपि निरोधः भवति। जनपदाधिकारी अनुनयझा उक्तवान् यत् निकायान् श्रेयांसि च संसाधनसम्पन्नानि कर्तुं तस्य प्राधान्यमस्ति। सर्वेषां त्रयोदश निकायानाम् अधिशासी-अधिकाऱिभ्यः आवश्यकसंसाधनानां, वाहनानां, जनसौकर्यसम्बद्धजलापूर्तेः च कार्ययोजना आग्रहिता।

सः उक्तवान् यत् कार्ये प्रसक्ते निकायस्य उत्तरदायिनः संसाधनाभावं न रोदिष्यन्ति। प्रायः पञ्चत्रिंशत्कोट्यधिकेन रुप्यकेन मण्डलस्य निकायाः संसाधनसम्पन्नाः करिष्यन्ते। अत्र कृते आवश्यकोपकरणानां, वाहनानां क्रयः, जलापूर्ति,जलनलिका , नलकूपस्थापनं च करिष्यते। निकायानां उत्तरदायिनः संसाधनापेक्षां प्राथमिककार्यसूचिं च रचयितुं दायित्वं दत्तम्।

निकायेषु आवश्यकता-संभवे संसाधनाभावः बाधकः भवति। एतेन यत् क्षणेषु कर्तव्यं कार्यं तदपि घण्टाभ्यन्तरेऽपि न सिध्यति। प्रशासनं निकायान् संसाधनसम्पन्नान् कर्तुं नीतिमपि रचयत्। निकायेषु जलभर, स्वच्छता, जलापूर्ति इत्यादिसमस्यासु समाधानाय आवश्यकोपकरणक्रयः करिष्यते। प्रशासनम् एषां क्रयानां कार्याणां च कृते पञ्चदशम- वित्तआयोगस्य नियतकोशः मदात् कार्ययोजना आग्रहिता।

डीएम उक्तवान् यत् पञ्चदश-वित्त-आयोगस्य नियतकोशेन कठोरावकरः-व्यवस्थापनम्, जलापूर्ति, विविधानि उपकरणानि वाहनानि च क्रयः, मिनी-जेसीबी, विद्युत्प्रयोजनोपकरणानि च क्रयः, नलकूपस्थापनं च प्राधान्येन करिष्यते इति व्यवस्था प्रदत्ता। सर्वेषां निकायानां अधिशासी-अधिकारिभ्यः कार्ययोजना आग्रहिता।

अपस्रवमार्ग-नलिकासंयोजनं जलनिकासाय कार्याणि च करिष्यन्ते:नगरनिकायेषु अपस्रवमार्गान् परस्परं संयोजनाभावेन जलनिकासे समस्या जायते। अधिशासी-अधिकारिणः एतादृशान् अपस्रवमार्गान् चीत्वा तान् संयोजयितुं कार्ययोजना-आकलनं च कर्तुं दायित्वेन नियोजिताः। एतेन वर्षाकाले एव न केवलं, गृहाणां सार्वजनिकस्थानानां च जलनिकासः सुचारुरूपेण प्रवर्तिष्यते।

हिन्दुस्थान समाचार / ANSHU GUPTA