मन्दिरे विध्वंसकर्म कृतवान् पुरुषः निगृहीतः
पश्चिमसिंहभूमः, 30 जुलाईमासः (हि.स.)। पश्चिमसिंहभूमजिलस्थिते गुवा थानाक्षेत्रे नूईया पंचायतप्रदेशे स्थिते प्राचीनवनदेव्यमन्दिरे विध्वंसकर्मणि संलग्नं आरोपितं आरक्षकेन मङ्गलवासरे सायं गिरफ्तारः कृतः। निगृहीतस्य युवकस्य अभिज्ञानं नोहरपुरप्रखण्डस्य मण
मंदिर में तोड़फोड़ करने वाला गिरफ्तार


पश्चिमसिंहभूमः, 30 जुलाईमासः (हि.स.)।

पश्चिमसिंहभूमजिलस्थिते गुवा थानाक्षेत्रे नूईया पंचायतप्रदेशे स्थिते प्राचीनवनदेव्यमन्दिरे विध्वंसकर्मणि संलग्नं आरोपितं आरक्षकेन मङ्गलवासरे सायं गिरफ्तारः कृतः।

निगृहीतस्य युवकस्य अभिज्ञानं नोहरपुरप्रखण्डस्य मणिपुरग्रामनिवासी मदनलोहार इत्यस्ति।

पुलिसपरीक्षणेन एषा वस्तु प्रकाशं प्राप्ता यत् आरोपितः मानसिकरूपेण अस्वस्थः अस्ति च गतद्वयवर्षपर्यन्तं तस्य उपचारः अपि प्रचलति स्म।

अस्य घटनां दृष्ट्वा गुवा थाने प्राथमिकी लिपिबद्धा आसीत्।

मामलस्य गाम्भीर्यं दृष्ट्वा पश्चिमसिंहभूमस्य पुलिस-अधीक्षकः किरीबुरू अनुमण्डल- आरक्षकपदाधिकारी अजयकेरकेट्टा इत्यस्य नेतृत्वे विशेषपरीक्षणदलस्य गठनं कृतवान्।

परीक्षणस्य प्रक्रियायाम् अयं स्पष्टं जातं यत् आरोपितस्य मानसिकस्थिति स्थिरा नास्ति च सः दीर्घकालात् अस्य रोगस्य पीडया संघर्षं करोति स्म।

यदा आरक्षकेन तस्य गृहम् आगतम् तदा तस्य पारिवारिकेभ्यः सम्पूर्णघटनायाः जानकारी प्रदत्ता।

अनन्तरं मदनलोहारं हिरासतायाम् स्थाप्य थानं नीतः।

प्रश्नोत्तरसमये सः मन्दिरे विध्वंसकर्म कृतवानिति वस्तु स्वीकारितवान्।

ततःआरक्षकेन विधिसम्मतया क्रियया तं न्यायिकहिरासतायाम् प्रेषितः।

गौरवायं यत् मन्दिरे विध्वंसकर्मणः विरोधाय स्थानीया जनाः बाजारं बन्दं कृत्वा थानस्य घेरावं कृतवन्तः प्रदर्शनं च अकुर्वन्।

पूर्वमुख्यमंत्री मधु कोडा अपि मार्गे अवतीर्य आरोपितस्य निग्रहणस्य आग्रहम् कृतवान्।

हिन्दुस्थान समाचार / ANSHU GUPTA