Enter your Email Address to subscribe to our newsletters
विदिशा, 30 जुलाईमासः(हि.स.)।मध्यप्रदेशराज्यस्य विदिशाजिल्लान्तर्गतस्य कुरवाय्-नगरपरिषदा द्वारा सञ्चालिता या बहुप्रतीक्षिता नल-जलयोजना एका महत्या तकनीकीदोषेन पूर्णतः अवरुद्धा जाता। करोड़शः रूप्यकाणां व्ययेन निर्मिता अस्याः जलप्रदाययोजनायाः मुख्यपाइपलाइन हालसमीपे बेत्वानद्याः तीव्रप्रवाहे वहिता, येन नगरे स्थिते द्वे जलयोजनाः पूर्णतया बाधिते जाते।
एतेन कारणेन नगरमध्ये घोरः जलसंकटः व्याप्नुम् आरब्धः। विशेषतया उल्लेखनीयं यत् नगरपरिषदा द्वारा त्रयोदशकोट्यधिकरूप्यकाणां व्ययेन जलप्रदाययोजनायाः आधुनिकीकरणाय नानाविधानि कार्याणि सम्पन्नानि। अस्मिन् नवीनजलग्रहणसंरचना (इंटकवेल्), जलसङ्ग्रहणसाधनम् (एणिकट्), नूतनं जलपरिशोधनकेंद्रम्, विशालजलधारणिकाः च पाइपलाइन-निर्माणं च समाविष्टम्।
एषा योजना एका निजकम्पन्या ठेकेदारस्य माध्यमेन क्रियान्विता आसीत्। अस्याः योजनायाः प्रमुखं लक्ष्यं पुरातनस्य जलग्रहणसंरचनायाः नूतनया संयोजनेन नगरवासिभ्यः शुद्धं च नीरविच्छिन्नं च जलप्रदायं सम्पादयितुम् आसीत्। किन्तु यः मुख्यः अतिरिक्तः पाइपलाइन अस्मै हेतुना स्थापिता, स तकनीकीरूपेण दोषयुक्ता जाता। अतिशयवर्षायाः प्रभावेण सैव पाइपलाइन बेत्वानद्याः उफन्नप्रवाहे वहिता।
एतेन न केवलं नूतना योजना बाधिता, अपि तु पूर्वं स्थितस्य जलप्रदायव्यवस्थायाः अपि पूर्णतया संकटः उत्पन्नः। जलप्रदायः पूर्णतः व्युत्सन्नः जातः इत्यस्मात् नगरपरिषद् नगरे मुनादिं कृत्वा नागरिकान् एतद्विषये सूचितवती।
जलसंकटं दृष्ट्वा नगरवासिनां मध्ये रोषः प्रकटः जातः। नगरस्य अनेकेषु स्थलेषु जनाः पीयूषं जलं क्रित्वा वा दूरवर्तीभ्यः नलकूपेभ्यः पूरयित्वा गृहेषु आनयन्ति स्म।
हालसमीपे बैरसियात् स्थानान्तरितः नवागतः प्रभारी-मुख्यकार्यपालकः (C.M.O.) जहीरूद्दीन नामधेयः कुरवायं प्राप्त्वा नगरपरिषदायाः कार्यभारं स्वीकृतवान्। तेन उक्तं यत् तस्य सम्मुखे नगरपरिषदस्य संचालनं प्रति नानाचुनौतयः सन्ति, यासु प्रमुखतमा जलप्रदायस्य पुनःस्थापनमेव।
तेन निगदितं यत् जलप्रदाययोजनायाः पाइपलाइनस्य पुनःनिर्माणाय सम्बन्धिनं ठेकेदारं दूरभाषद्वारा सूचिता। बेत्वायाः जलप्रवाहः निवृत्ते पश्चात् एव पाइपलाइनस्य मरम्मतं सम्पन्नं भविष्यति।
ततः पर्यन्तं नगरमध्ये वैकल्पिकजलप्रदायः जलटैंकरैः नलकूपैः च प्रत्यक्षं जलप्रदायं कृत्वा सम्पाद्यते इति तेन अवदत्।
---------------
हिन्दुस्थान समाचार