Enter your Email Address to subscribe to our newsletters
अजमेरम्, 30 जुलाईमासः (हि.स.)।राजस्थानराज्यविधानसभाध्यक्षः वासुदेवदेवनानी बुधवासरे सावनमासस्य अवसरं प्रति आयोजिते सतरङ्गी लहरियामहोत्सवे भागं स्वीकृतवान्। सः मातृशक्तिं सम्मानितवान् तथा स्वावलम्बन-सशक्तीकरणदिशायां क्रियमाणानां प्रयत्नानां प्रशंसां च कृतवान्।
महोत्सवसमये दर्शितानां हस्तनिर्मितवस्तूनां, पारम्परिकपरिधेयानां, व्यञ्जनानां, सांस्कृतिकप्रस्तुतीनां च निरीक्षणं कृत्वा सः उक्तवान् यत् स्त्रीणां रचनात्मकं योगदानं समाजस्य प्रेरणास्रोतः अस्ति।
देवनानी-महोदयः अवदत् यद् भारतीयनारी संयमस्य, साहसस्य, शौर्यस्य च बलिदानस्य प्रतीकः भूत्वा यथासदा प्रतिष्ठिता अस्ति। इदानींतनकाले सम्पन्नस्य ‘ऑपरेशन सिन्धूर’ इत्यस्य सफलता देशस्य भगिनीभिः वीरसैनिकेभ्यः बद्धस्य रक्षा-सूत्रस्य शक्तेः प्रतिफलं इति सः निर्दिष्टवान्।
सः अवदत् यत् सावनमासः उत्सवानां मासः इति प्रसिद्धः अस्ति, एवं एते उत्सवाः सामाजिकसमरसतां, भ्रातृ-भगिन्याः प्रेमं, नार्याः सम्मानं च उच्चतमे स्तरं प्रति नयन्ति।
सः प्रधानमंत्री नरेंद्रमोदिना रक्षाबन्धनपर्वे स्वहस्तेन राखीं निर्माणाय यः आह्वानं कृतम्, तत् अस्य पर्वस्य भावनात्मकगाम्भीर्यं वर्धयति इति अवदत्। एतत् रक्षा-सूत्रं केवलं परम्परास्वरूपं न, अपितु ऊर्जा-प्रेरणयोः प्रतीकम् अपि भवति।
अजमेरनगरे स्थितानां स्त्रीणां योगदानं प्रशंसन् देवनानी-महोदयः अवदत् यत् अत्रभगिन्यः सदा सैनिकानां रक्षणाय, शौर्यस्य च पूजनाय रक्षा-सूत्राणि प्रेषयन्ति।
सः अवदत् यत् भारतदेशः आत्मनिर्भरतादिशायां शीघ्रतया अग्रे गच्छति, अत्र च स्त्रीणां भूमिकैव परमावश्यकत्वेन दृश्यते। महिला-मोर्चायाः आयोजितः एषः महोत्सवः नारीशक्तेः समर्पणं, सृजनं, नेतृत्वं च दर्शयति।
प्रधानमन्त्रिणा प्रारब्धानि योजनानि — जनधनयोजना, उज्ज्वलायोजना, ड्रोनदीदी, नमोदीदी इत्यादयः — स्त्रीशक्तेः सशक्तीकरणाय नवीनं पन्थानं अवतार्यन्ते स्म।
कार्यक्रमे स्त्रीणां विभिन्नासु प्रतियोगासु — मिसेज् लहरिया, उत्तमवस्त्राणि, चूडा, मेहन्दी, नृत्यम्, गीतम् इत्यादिषु — सहभागिता अभवत्। सांस्कृतिकप्रस्तुतिषु टीना गुप्ता, शालिनी शर्मा, वीना राजपुरोहित, मानसी जैन, अरुणा टांक, वर्षा भाट, प्रीति जैन, भूमिका राजपूत, सोनम्, दिव्यांशी इत्येभ्यः स्त्रीभ्यः स्वप्रतिभायाः प्रदर्शनं कृतम्।
एतस्मिन्नेव कार्यक्रमे नगरनिगमस्य उपमहापौरः नीरज् जैन, अध्यक्षः रमेश् सोनी च उपस्थितौ। अजमेर-उत्तरविधानसभाक्षेत्रस्य बहवः महिलाः अपि समागताः।
महोत्सवसन्दर्भे सावनबाजारः अपि आयोज्यते स्म, यत्र लहरियावस्त्राणि, आभरणानि, सौन्दर्योपकरणानि, हस्तशिल्पवस्तूनि, गुजरातीभोजनानि, स्वयं-सहायता-संघैः निर्मितानि उत्पादाः
च प्रदर्शिताः आसन्।
---------------
हिन्दुस्थान समाचार