अल्ट्रावायलेटेन जयपुरनगरे अति-आधुनिकं 'एक्सपीरियंस्-सेंटर्' नाम केन्द्रं शुभारभ्यते
जयपुरम्, ३० जुलाई (हि.स.)। प्रदर्शन-आधारित-वैद्युतिक-यानानां क्षेत्रे अग्रगण्य-स्थाने स्थितं अल्ट्रावायलेट् नामकं संस्थानं बुधवासरे जयपुरनगरे स्वस्य प्रथमं अत्याधुनिकं अनुभव-केन्द्रं (Experience Center) आरब्धवती। यूरोपे सम्पन्नस्य वैश्विक-लोकार्पणस्य
राजस्थान में परफॉर्मेंस इलेक्ट्रिक मोबिलिटी


जयपुरम्, ३० जुलाई (हि.स.)। प्रदर्शन-आधारित-वैद्युतिक-यानानां क्षेत्रे अग्रगण्य-स्थाने स्थितं अल्ट्रावायलेट् नामकं संस्थानं बुधवासरे जयपुरनगरे स्वस्य प्रथमं अत्याधुनिकं अनुभव-केन्द्रं (Experience Center) आरब्धवती। यूरोपे सम्पन्नस्य वैश्विक-लोकार्पणस्य अनन्तरं भारतदेशे अस्याः संस्थायाः विस्ताराय एषः नवीनः केन्द्रः एकं महत्वपूर्णं पादप्रक्षेपं सूचयति। एषः केन्द्रः वैद्युतिक-द्विचक्रयात्रिकानां क्षेत्रे अल्ट्रावायलेट्-संस्थायाः तन्त्रज्ञान-कौशलं, नवोन्मेषं, च सशक्तं ग्राहकानुभवम् अपि प्रकाशयति।

एतत् केन्द्रं जयपुरनगरे नेशनल् टायर् सेन्टर् इत्यनेन सह भागीदारेण स्थाप्यते, यस्मै यूवी स्पेस् स्टेशन् इति नाम निर्दिष्टम्। अत्र ग्राहकाः संस्थायाः प्रमुखे द्विचक्र-वाहने—F77 Mark 2 तथा F77 SuperStreet—इत्येतयोः प्रत्यक्षानुभवं लप्स्यन्ति। केन्द्रम् एवं रीत्या रूपीकृतम् यत् एकस्मिन्नेव स्थले परीक्षण-सञ्चालनेन आरभ्य क्रयः, वितरणं, संरक्षणसेवाः च सम्पूर्णप्रक्रिया सम्पद्यते। अत्र एकं पूर्णं सुसज्जं सेवा-केन्द्रमपि अस्ति, यत्र यथार्थ-स्थानीय-अवयवानां (original spare parts) उपलब्धता सह समस्त-मरम्मत् एवं देखरेखसम्बन्धिनः आवश्यकाः सेवाः प्रदीयन्ते।

अल्ट्रावायलेट्-निर्मिते द्वे अपि मोटरसायकिल्—F77 Mark 2 च F77 SuperStreet च—१०.३ किलोवाट्-घण्टायुक्तया बैटरी-पूतेन संयुक्ते स्तः, या ३० किलोवाट् (४०.२ हॉर्स्-पॉवर्) परिपूर्ण-शक्तिं ददाति। उभयोः १०० न्यूटन्-मीटर् (Nm) परिपूर्ण-टॉर्क् अस्ति। एते याने ०-६० कि.मी./घण्टा गतिं केवलं २.८ सेकण्डे प्राप्तुं शक्नुवतः। परं, तयोः पराकाष्ठा-गति १५५ कि.मी./घण्टा अस्ति। उभयोः IDC दूरी ३२३ कि.मी. यावत् अस्ति, यत् एतान् नगरीययात्रायाम् अपि दीर्घदूरीयात्रायां च उपयुक्तं करोति।

अवसरे, अल्ट्रावायलेट्-संस्थायाः CEO तथा सह-संस्थापकः श्री नारायण-सुब्रमण्यम् उक्तवान् यत् सांस्कृतिकदृष्ट्या समृद्धे जयपुरनगरे प्रथमं अनुभव-केन्द्रं स्थापयितुं साक्षात् ऐतिहासिकः क्षणः। सः अवदत् यत् जयपुरं स्मार्ट्-सिटी इति रूपेण शीघ्रं विकासमानम् अस्ति, च वैद्युतिक-परिवहनाय वर्धमानं रुचिं दर्शयन् एषः प्रदेशः प्रदर्शन-आधारित-ईवी क्षेत्राय आदर्शः बाजारः इति। नगरस्य विकासोन्मुखदृष्टिः, सतत-परिवहनाय निष्ठा, च नवोन्मेषे प्रतिबद्धता—एतानि सर्वाणि अल्ट्रावायलेट्-संस्थायाः भविष्योपयोगि-रचना-विचारस्य च प्रतिकूलं न, अपि तु अनुकूलम्।

संस्था ग्राहकानां अनुभवं उत्कर्षयितुं GEN3 Powertrain Firmware च Ballistic+ नाम्ना प्रदर्शन-वर्धनं च सर्वेभ्यः—पुरातन-नव-ग्राहकेभ्यः—निःशुल्करूपेण प्रदत्तवन्तः। गतवर्षे संस्था स्वयन्त्रयानेषु Traction Control, Dynamic Stability Control (UVDSC), Hill-Hold Assist, 10-स्तरीय Regenerative Braking च Violette A.I. इत्येताः आधुनिक-सुरक्षा-सुविधाः अपि योजितवती।

वर्षस्य २०२५ आरम्भे, संस्थायाः द्वयोः नवीनप्रमुखयोः प्रस्तुत्योः विशिष्टं प्रत्युत्तरं प्राप्तम्—

प्रथमं—Tesseract, लोके अत्युत्कृष्टः वैद्युतिक-स्कूटर्, यः Radar, Dashcam, च Omnisense Mirror इत्येभिः संयुक्तः।

द्वितीयं—Shockwave, एकं उच्च-प्रदर्शन-युक्तं वैद्युतिक-द्विचक्रयानं, यः रोमाञ्चनम् आक्रामकं च सञ्चलनानुभवं इच्छद्भ्यः ग्राहकेभ्यः कृते विशेषतया निर्मितम्।

एवं, अल्ट्रावायलेट्-संस्था नवोन्मेषे, तन्त्रसामर्थ्ये, च उपयोगकर्ता-केंद्रितदृष्टौ भारतदेशे अग्रणीभूतां स्थानं सुदृढं करोति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA