Enter your Email Address to subscribe to our newsletters
लखीमपुरखीरी, 30 जुलाईमासः (हि.स.)। दुधवा व्याघ्र-अभयारण्यस्य अरण्यात् ‘धरती का फूल’ इत्यस्य अवैधखननं कृत्वा तस्य गुप्त-विक्रयस्य सूचनायाः आधारं स्वीकर्तुम् उपागते रेंजरं ग्रामीणैः बन्धकं कृतम् इति प्रकरणं प्रकाशमागतम्। सूचना प्राप्त्याः अनन्तरं ग्रामप्रमुखस्य हस्तक्षेपेण प्रकरणं शान्तीकृतम्। ग्रामीणानां आरोपः अस्ति यत् वनविभागः दोषिनः त्यक्त्वा निरपराधान् जनान् लक्ष्यीकृत्य कार्यम् करोति।
मुखबिर-सूचनायाः आधारं कृत्वा दुधवा व्याघ्र-अभयारणस्थे बेलरायां बफर-क्षेत्रे क्षेत्रीय-वनाधिकारीः भूपेन्द्रसिंहः, वनकर्मचारीभिः तथा एसटीपीएफ् इत्यस्य संयुक्तदलस्य सह सिंगाही-थानाक्षेत्रस्य पचपेड़ा-रिछय्या ग्रामं गतः। ग्रामे प्रवेश्य पसियाना पुरवा मोहल्लस्थं एकं गृहं चतस्सु दिशासु परिवृत्य परीशीलनं कर्तुं आरब्धवन्तः।
गृहवासिनः तस्य विरोधं कृतवन्तः, येन कारणेन वनकर्मिभिः ग्रामीणैः च मध्ये संघर्षः आरब्धः। कोलाहलात् अन्ये ग्रामजनाः अपि समागतवन्तः। रेंजरः ग्रामस्य प्रधानं सूचना दत्तवान्। ततः प्रधानः अहमद नूरः स्थले उपागतः। तस्य प्रबोधनानन्तरं ग्रामीणाः शान्ताः अभवन्।
ग्रामीणाः आरोपयन्ति यत् वनविभागस्य दलः दोषिनः न गृहीत्वा निरपराधान् जनान् बाधयति, तथा च विरोधं कुर्वतां जनानां कृते कारागारं प्रेषयिष्यामीति भयित्पादनम् अपि कृतवान्।
एतस्मिन् सम्बन्धे रेंजर-भूपेन्द्रः उक्तवान् यत् ‘धरती का फूल’ इत्यस्य विक्रयविषये प्राप्तायाः सूचनायाः आधारे द्रूतानवेषणा-कार्यवाही कृतवान्, किन्तु ग्रामीणानां समूहे अभियानं असफलम् अभवत्। सः अपि उक्तवान् यत् “सामान्य उपद्रवस्य” इत्यस्य कश्चन प्रसङ्गः न जातः।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA