Enter your Email Address to subscribe to our newsletters
श्रीनगरम्, 31 जुलाईमासः (हि.स.)।भीमवर्षया बाध्यमाना अमरनाथयात्रा गुरुवासरे बालटालमार्गेण पुनरभिता अस्ति। यद्यपि तत्क्षणसमये मार्गे सञ्चाल्यमानस्य अनुरक्षण-संशोधनकर्मणः कारणात् पहलगाममार्गेण यात्रा अद्यापि स्थगिता एव।अधिकारिणः अवदन् यत् कश्मीरप्रदेशे महावृष्टेः कारणात् मार्गाः सुरक्षिताः नासन्, येन बुधवासरे बालटाल-पहलगामयोः मार्गयोः तीर्थयात्रा स्थगिता आसीत्।ते उक्तवन्तः यत् अद्य प्रातःकाले बालटालमार्गेण यात्रा पुनरारब्धा। तेन सह अवदन् यत् हालाहलवर्षायाः अनन्तरम् अमरनाथयात्रायाः पहलगाममार्गे आवश्यकं अनुरक्षणकर्म सञ्चालितव्यं स्यात्, अतः यात्रा केवलं बालटालमार्गेण एव प्रचलिष्यति। अधिकारिणा उक्तं यत् गुरुवासरे जम्मुनगरे भगवतीनगराधारशिविरात् बालटाल-नुन्वानाधारशिविरयोः प्रति कस्यापि यात्रिकसमूहस्य गमनाय अनुमति न दत्ता।अस्मिन् वर्षे अद्यावधि ३.९३ लक्षाधिकाः यात्रिकाः पवित्रगुहामन्दिरे दर्शनं कृतवन्तः।तृतीयजुलाईतिथेः आरब्धा वार्षिकयात्रा नवमअगस्ततिथौ परिसमाप्यते।
------------
हिन्दुस्थान समाचार