Enter your Email Address to subscribe to our newsletters
औरैया, 31 जुलाईमासः (हि.स.)। जनपदे ककोरस्य स्थितस्य एआरटीओ कार्यालये प्रतिदिनं मध्यस्थस्थानां समूहः दृश्यते। कार्यालयस्य बहिः अन्तः यावत् एतादृशानां जनानां आवागमनं सामान्यं जातम्, ये जनानां स्वेच्छानुसारं राशिं गृह्णन्ति । बृहत्तमं वार्ता अस्ति यत् राज्यसर्वकारस्य स्पष्टादेशान् अपि अद्यत्वे अपि कार्यालये बहवः निजीकर्मचारिणः नियोजिताः सन्ति।
आपातस्य कोऽपि प्रभावः नास्ति
कतिपयदिनानि पूर्वं जनपददण्डाधिकारिणा आरक्षकाधीक्षकेन च एआरटीओ कार्यालये आपातं कृत्वा महती कार्यवाही कृता आसीत्, अनेकानि वाहनानि अपि ग्रहीतानि आसन्। एतदपि कार्यालये यथावत् अवैधपुनर्प्राप्तेः क्रीडा निरन्तरं वर्तते। सूत्रानुसारं वाहनचालनपरीक्षायाः नामधेयेन अवैधपुनर्प्राप्तिः अपि क्रियते। ये धनं ददति तेषां परीक्षा औपचारिकता एव तिष्ठति, ये तु अस्वीकुर्वन्ति तेषां पुनः पुनः धावनं क्रियते ।
कः रक्षणं ददाति
प्रश्नः उत्पद्यते यत् यदा सर्वकारस्य अभिप्रायः स्पष्टः भवति तदा आदेशाः किमर्थं उपेक्षिताः भवन्ति? किन्तु एतेषां दलालानां निजीकर्मचारिणां च रक्षणं कः ददाति ? सर्वकारीयशुल्कस्य वेषेण बहुगुणं धनं गृहीत्वा सामान्यजनाः निरन्तरं उत्पीडिताः भवन्ति।
एआरटीओ उत्तरं दातुं परिहरति
अस्मिन् विषये एआरटीओ औरैया नानकचन्द्रशर्मा इत्यनेन दूरभाषेण सम्पर्कं कर्तुं बहुवारं प्रयत्नाः कृताः, परन्तु सः दूरभाषं ग्रहीतुम् उचितं न मन्यते स्म । अनेन तस्य मानसिकतायाः, विभागस्य कार्यानुष्ठानस्य च विषये गम्भीराः प्रश्नाः उत्पद्यन्ते । अधुना प्रश्नः अस्ति यत् किं जनपदप्रशासनम् एतस्य सम्पूर्णस्य विषयस्य अन्वेषणं कृत्वा कठोरकार्याणि करिष्यति, अथवा सामान्यजनाः एवं शोषणं प्राप्नुयुः।
हिन्दुस्थान समाचार / ANSHU GUPTA