Enter your Email Address to subscribe to our newsletters
औरैया, ३१ जुलाईमासः (हि.स.)। जनपदस्य औद्योगिकनगरं दिबियापुरम् इति यत् नगरपञ्चायत् रूपेण स्थितम्, तस्य नगरपालिकायाः रूपेण रूपान्तरणस्य दीर्घकालीनं याचनं सम्पूर्णं जातम्। शासनेन प्रस्तावस्य अनुमोदनं दत्तम्, शीघ्रमेव अधिकारिकघोषणायाः संकेताः प्राप्ताः।
जिलाधिकारी चंद्रमणिः त्रिपाठिः उक्तवान् यत् – जमूहा, लखनपुरम्, उमरी, ककराही इत्यादीनि द्वादश ग्रामपञ्चायतः दिबियापुरनगरपालिकायाः क्षेत्रे समावेशः करिष्यते। क्षेत्रविस्तारात् परं नगरस्य कुलजनसंख्या १.२० लक्षपर्यन्तं भविष्यति, यत् नगरपालिकायाः मानदण्डं तृप्तं करोति।
नगरपालिका रूपेण परिवर्तनात् अनन्तरं दिबियापुरनगरे उत्तमसड़काः, स्वच्छतायोजनम्, जलनिकासव्यवस्था, कूड़ाप्रबन्धनं, स्ट्रीटलाइट् च इत्यादयः सुविधाः सम्भाव्याः। एतेन स्थानीयरूपेण विकासः वर्धिष्यते, चिरस्थगितसमस्याः च निवारयिष्यन्ते।
एतस्मात् निर्णयात् क्षेत्रीयजनप्रतिनिधिषु नगरवासिषु च हर्षलहरी दृश्यते। जिलाधिकारी त्रिपाठिः उक्तवान् – “शासनात् अनुमतिः लब्धा अस्ति, अधिकारिकघोषणा अपि शीघ्रमेव भविष्यति।”
हिन्दुस्थान समाचार / ANSHU GUPTA