औरैयानगरे सारस पक्षिषु वानप्रस्थ आक्रमणं, वन विभागो रक्षिताः प्राणाः
औरैया, 31 जुलाईमासः (हि. स.)।नगरस्य नारायणपुरवसत्याम् एकं विचित्रं दृश्यं दृष्टमासीत्। झटायोः समूहात् विच्युतः एकः सारसपक्षी नरेन्द्रकुशवाहस्य गृहस्य छत्तायाम् उपविष्टः आसीत्। तत्क्षणं वानराणां गणेन तं सारसं प्रति आक्रमणं कृतम्। साक्षिणां वचनेन, वानर
घायल सारस पक्षी


औरैया, 31 जुलाईमासः (हि. स.)।नगरस्य नारायणपुरवसत्याम् एकं विचित्रं दृश्यं दृष्टमासीत्। झटायोः समूहात् विच्युतः एकः सारसपक्षी नरेन्द्रकुशवाहस्य गृहस्य छत्तायाम् उपविष्टः आसीत्। तत्क्षणं वानराणां गणेन तं सारसं प्रति आक्रमणं कृतम्। साक्षिणां वचनेन, वानराणाम् आक्रमणेन भीतः सः सारसः छत्तायाम् इतस्ततः धावितुं प्रारब्धवान्।

स्थानिकैः जनैः तुरंगमेव वनविभागं सूचितम्। सूचना प्राप्त्यैव वनविभागस्य दलः त्वरया घटनास्थलम् आगतः। ते भीतम् आहतं च सारसं सुरक्षितरूपेण गृहीत्वा स्वसङ्गे अनयन्। ज्ञायते चेदं सारसपक्षी उत्तरप्रदेशराज्यस्य राजकीयपक्षी अस्ति, च यः संरक्षितश्रेण्यां गण्यते।

धन्यं यत् समये एव वनविभागेन सारसस्य रक्षणं कृतम्, अन्यथा वानराणां आक्रमणेन तस्य जीवः नश्यति स्म। एषा घटना क्षेत्रे व्याप्य, जनाः समागताः, केचन च जनाः स्वदूरवाणीसंस्थानेन तदद्भुतं दृश्यं चित्रितवन्तः।

उपवनपालाधिकारिणा देवेन्द्रकुमारगौतमेन उक्तं यत् सारसस्य उपचारं कृत्वा तं नर्सरीस्थले नीतवन्तः। तस्मात् अद्य सः स्वाभाविकं वासस्थानं प्रति स्वयमेव पतन् गतवान्।

---------------

हिन्दुस्थान समाचार