असेवा ग्रामस्य वीतीषु वर्षाजलं संचितम्, ग्रामवासी व्याकुलाः
औरैया सदर विकासखण्ड क्षेत्रस्य असेवा ग्रामस्य वीथीषु वर्षाजलेन पूर्तेः कारणेन ग्रामवासिनः महतीं समस्याम् अनुभवन्ति। जलस्य निष्कासनस्य उचितव्यवस्था न सती चेत् जनाः मलिनजलेन गत्वा यापनं कर्तुं बाध्याः भवन्ति, यत् कारणेन मक्षिका उत्पद्यन्ते तथा च व्याधय
फोटो


औरैया सदर विकासखण्ड क्षेत्रस्य असेवा ग्रामस्य वीथीषु वर्षाजलेन पूर्तेः कारणेन ग्रामवासिनः महतीं समस्याम् अनुभवन्ति। जलस्य निष्कासनस्य उचितव्यवस्था न सती चेत् जनाः मलिनजलेन गत्वा यापनं कर्तुं बाध्याः भवन्ति, यत् कारणेन मक्षिका उत्पद्यन्ते तथा च व्याधयः प्रसरणस्य भयम् अपि विद्यमानम् अस्ति।

ग्रामवासिनां वचनं यत् — अनेकवारं शिकायतं कृतवन्तः अपि समस्यायाः समाधानं न जातम्। ग्रामस्य अन्तर्गतं मुख्यमार्गे वर्षाजलं सदा पूरितं भवति, गृहात् निष्क्रमणं कुर्वतां जनानां मलिनं जलम् अपि अस्मिन्नेव मार्गे संचितं भवति।

ग्रामपंचायताधिकारी अरमान खान उक्तवान् यत् — शीघ्रमेव ग्रामे स्वच्छताअभियानं सञ्चालितं भविष्यति, यतः जनाः अस्याः समस्यायाः निवारणं प्राप्नुयुः।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA