कपटनिबन्धैः निवृत्त-अभियन्तारः 4.77 हेक्टेयर-भूमेः हरणस्य प्रकाशम् आगतम्
औरैया, 31 जुलाईमासः (हि.स.)। जनपदस्य बिधूना-उपजनपदे कपटनिबन्धैः 86 वर्षायाः निवृत्तस्य सहायक-अभियन्तुः महेशचन्द्र-मुद्गलस्य 4.77 हेक्टेयर-परम्परागत-भूमेः हरणस्य सनसनीखेज-प्रकरणम् उद्गतम्। पीडितेन जनपदाधिकारीसमक्षं सम्पूर्णस्य घटनायाः प्रातिवेदनं दत्त
कपटनिबन्धैः निवृत्त-अभियन्तारः 4.77 हेक्टेयर-भूमेः हरणस्य प्रकाशम् आगतम्


औरैया, 31 जुलाईमासः (हि.स.)। जनपदस्य बिधूना-उपजनपदे कपटनिबन्धैः 86 वर्षायाः निवृत्तस्य सहायक-अभियन्तुः महेशचन्द्र-मुद्गलस्य 4.77 हेक्टेयर-परम्परागत-भूमेः हरणस्य सनसनीखेज-प्रकरणम् उद्गतम्। पीडितेन जनपदाधिकारीसमक्षं सम्पूर्णस्य घटनायाः प्रातिवेदनं दत्तम्। प्रकरणस्य गाम्भीर्यं दृष्ट्वा जनपदाधिकारिणा अन्वेषणस्य दायित्वं एडीएम्-नामकायै प्रदत्तम्।

कपटनिबन्धैः क्रमशः भूमेः हरणम्।

सूचनानुसारम् अछल्दा-खण्डस्य जागूपुर-नामक-राजस्वग्रामे गाटासंख्या 688 इत्यस्मिन् 4.77 हेक्टेयर-भूमिः कपटिनामकेन महेशचन्द्र-मुद्गल-नामधेयेन प्रस्तुत्य जालिनिबन्धैः, परिचयपत्रैः, कृत्रिमहस्ताक्षरैश्च सह देहली-निवासिनः जलसिंह-नामकस्य नाम्नि द्वयोः चरणयोः विक्रयपत्रेन दत्तम्। एतत् पञ्जिकरणं 31 जुलाई तथा 31 अगस्त 2024 इत्येतयोः दिवसोः अभवत्। पीडितस्य आपत्तेः अपि अवशिष्टभूमेः भूमिलेखः अपि कृतः।

तस्मिन् विक्रेता-साक्षिणः च यावत् अधिकांशाः निबन्धाः कपटिनः इति दृष्टाः। केवलं अधिवक्ता, टाइपिस्ट, उपपञ्जीक्षकश्च सत्यम् आसन्, किन्तु तेषां साहचर्यम् अपवाद्यते। भूमिलेखेषु निरन्तरम् अधिवक्ता सरनजीत्-सिंह-शाक्यस्य, टाइपिस्ट् विनोद-सिंह-पालस्य च नामानि आगतानि।

भूमेः क्रय-विक्रय-प्रक्रमः

7 सितम्बर तथा 24 सितम्बर इत्येतयोः दिवसयः जलसिंहेन हृता भूमिः अन्येभ्यः मोहनकुमारः, देवनारायणः, रामौतारः, भोला, सतेंद्रकुमार इत्येभ्यः विक्रयिता। एषः सम्पूर्णः क्रीडानाट्यः केवलं द्वाभ्यां मासाभ्यां सम्पन्नः। सूत्राणां कथनुसारम् उपपञ्जीक्षककार्यालयेन परिचयपत्राणां निबन्धानां च परीक्षायां प्रमादः कृतः तथा अनेकाः निबन्धाः कपटिनः दृष्टाः।

वरिष्ठ-नागरिक-अधिनियमस्य उल्लङ्घनं– विशेष-अन्वेषणदलस्य (SIT) याचनम्

पीडितेन महेशचन्द्र-मुद्गलेन उपपञ्जीक्षककार्यालयस्य भूमिकायाः विषये प्रश्नः उत्थापितः। बान्धवानां कथनुसारम् एषः प्रकरणः वरिष्ठनागरिकाणां भरणपोषणकल्याण-अधिनियमस्य 2007 इत्यस्य उल्लङ्घनम्। तैः SIT-गठनस्य याचनां कृत्वा दोषिनां सर्वकारी-कर्मचारिणां कपटमध्यस्थान् च विरुद्धं कठोर-वैधानिक-कार्यवाही याचिता।

न्यायस्य आशा

पीडितस्य पुत्रः महेन्द्रः उक्तवान् – “वयं जनपदाधिकारीम् ओरय्यां प्रति आवेदनं दत्त्वा सम्पूर्णप्रकरणे कठोरं कार्यवाहीं याचितवन्तः। दोषिनः दण्डिताः भवेयुः यत् अन्यैः सह भविष्ये एवम् अपघटनं न भूयात्।”

अन्वेषणं कृत्वा कार्यवाही भविष्यति

बिधूना-उपजनपदाधिकारी गरिमा-सोनकिया इत्यया उक्तम् – “प्रकरणं अत्यन्तं गंभीरम् अस्ति। अन्वेषणं उपपञ्जीक्षकायै बिधूना-क्षेत्राय प्रदत्तम्। अन्वेषण-प्रतिवेदनं प्राप्ते दोषिनः प्रति कठोर-कार्यवाही भविष्यति।”

हिन्दुस्थान समाचार / ANSHU GUPTA