पंचनद धाम्नि जलप्रलयस्य विकरालरूपेण, संकटस्य चिह्नात् 2 मीटरमितं उपरि प्राप्नोज्जलम्
औरैया, 31 जुलाईमासः (हि. स.)।पञ्चनद्धामतीर्थक्षेत्रमहासङ्गमे वर्तमानजलाप्लवस्थितौ कश्चन अपि सुधारो न दृश्यते। यमुनाचम्बलसिन्धुपहूजकुंवारिनद्यः सम्यक् सञ्जातवृष्टेः कारणात् संकटसीमायाः उपरि द्विमित्रीपर्यन्तं जलमात्रं वहन्ति। आगामिषु किञ्चन घण्टेषु जल
फोटो


फोटो


फोटो


फोटो -


औरैया, 31 जुलाईमासः (हि. स.)।पञ्चनद्धामतीर्थक्षेत्रमहासङ्गमे वर्तमानजलाप्लवस्थितौ कश्चन अपि सुधारो न दृश्यते। यमुनाचम्बलसिन्धुपहूजकुंवारिनद्यः सम्यक् सञ्जातवृष्टेः कारणात् संकटसीमायाः उपरि द्विमित्रीपर्यन्तं जलमात्रं वहन्ति। आगामिषु किञ्चन घण्टेषु जलस्तरस्याधिक्यं सम्भाव्यते इति चेतावनी अपि प्रदत्ता अस्ति। तटप्रदेशेषु भयाकुलः वातावरणः व्याप्यते, बहूनां ग्रामाणां जनपदप्रधानालयेन सह सम्पर्कः विच्छिन्नः जातः, चतुर्दिशं च सञ्चारमार्गाः बाधिताः सन्ति।

एतेषां त्रयाणां जनपदानां इटावाजनपदस्य, औरैयाजनपदस्य, जालौनजनपदस्य च प्रशासनिकाः अधिकारिणः सततम् आप्लुतप्रदेशान् गत्वा परिस्थितेः निरीक्षणं कुर्वन्ति। जुहीखा, गुञ्ज, फरिहा, आस्ता इत्यादिग्रामेषु बाढया जलस्य प्रवेशात् पंचायतगृहेषु अस्थायीवासव्यवस्था क्रियते। विद्युच्छक्ति आरभ्य राहतसामग्रीपर्यन्तं सम्पूर्णं व्यवस्थापनं प्रशासनस्य उत्तरदायित्वेन क्रियते।

पूर्वस्मिन् त्रयवर्षपूर्वे अपि एषु प्रदेशेषु जलाप्लवेन महती विनाशलीला जाता आसीत्। वर्तमानस्थितिं दृष्ट्वा अधिकारीणः अवदन् यत् — जनजीवनरक्षणाय बाढया जनसमुदाये निवारणाय च सर्वे उपायाः क्रियमाणाः सन्ति।

---------------

हिन्दुस्थान समाचार