Enter your Email Address to subscribe to our newsletters
सियोलः, 31 जुलाईमासः (हि.स.)। एफ़.सी. बार्सिलोना-क्लुबस्य रक्षकः जूल्स कौंडे बुधवासरे न्यूनातिन्यं सूचयामास यत् सः 2030 पर्यन्तं नूतनं पञ्चवर्षीयं अनुबन्धं कृतवान्।
यद्यपि क्लबस्य आधिकारिकं विज्ञापनं अद्यापि न प्रकाशितम्, तथापि कोरियादेशस्य यात्रायाम् फ्रान्सदेशीयः अन्तर्राष्ट्रीयः क्रीडकः कौंडे सञ्चारमाध्यमैः सह वार्तालापं कुर्वन् उक्तवान्—
अनुबन्धेन सम्बन्धिता सम्पूर्णा प्रक्रिया समाप्ता। अधुना केचन दिवसाः शेषाः, यदा एषः अनुबन्धः औपचारिकरूपेण घोष्यते।
सः अयं संवादं शीघ्रं समाप्तं दृष्ट्वा “अतीव सन्तुष्टः” इति अपि अभिप्रैणीतवान्।
सः एवं चोक्तवान्—बार्सिलोना-मम च चिन्तनं समं आसीत्। अहं अस्यां टोलीं गत्वा अतीव हृष्टः। एषः एकः महत्वाकाङ्क्षी-क्लुब् अस्ति, यः प्रतिवर्षं खिताभ्यः कृते स्पर्धितुं शक्नोति।
ज्ञेयम् यत् गतसत्रे कोपा डेल रे फाइनल् स्पर्धायां रियल् मैड्रिड्-क्लुबं प्रति कौंडे निर्णायकं गोलं कृत्वा बार्सिलोना-क्लुबं विजयाय नीतवान्।
६विंशत्यधिकवर्षीयः जूल्स कौंडे 2022 तमे वर्षे सेविया-क्लुबतः बार्सिलोना-समूहं प्राप्तवान्। एतदपि ज्ञेयं यत् एतस्मिन् समूहे 141 स्पर्धासु 7 गोल्स् कृतवान्। आरम्भे सः केन्द्ररक्षकः रूपेण साइन् कृतः, किन्तु अधुनातने सत्रे सः दक्षिणपार्श्व-रक्षकः इति रूपेण अपि स्वं प्रतिष्ठितवान्।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA