‘भारतगौरवरत्नश्रीसम्मानम्’ इति समारोहे आगतान् कर्मयोद्धृन् सम्मानम्
नवदिल्ली, ३१ जुलाईमासः (हि.स.)। ‘भारत गौरव रत्न श्री सम्मान’ इति समारोहः गुरुवासरे द अशोक् होटल्, चाणक्यपुरी, नवदिल्लीमध्ये सम्पन्नः। कार्यक्रमस्य उद्देश्यं आसीत् – समाजसेवा, महिलासशक्तिकरणम्, सांस्कृतिकोत्थानं राष्ट्रनिर्माणे च योगदानं दातॄन् यथार्

‘भारतगौरवरत्नश्रीसम्मानम्’ इति समारोहे आगतान् कर्मयोद्धृन् सम्मानम्


नवदिल्ली, ३१ जुलाईमासः (हि.स.)। ‘भारत गौरव रत्न श्री सम्मान’ इति समारोहः गुरुवासरे द अशोक् होटल्, चाणक्यपुरी, नवदिल्लीमध्ये सम्पन्नः।

कार्यक्रमस्य उद्देश्यं आसीत् – समाजसेवा, महिलासशक्तिकरणम्, सांस्कृतिकोत्थानं राष्ट्रनिर्माणे च योगदानं दातॄन् यथार्थनायकान् राष्ट्रियमञ्चतः सम्मानम्।

अस्मिन् समारोहे देशस्य विविधभागेभ्यः १५० अधिकाः समाजसेवकाः, सांस्कृतिककार्यकर्तारः, उद्यमिनः, च स्थानीयरूपेण परिवर्तनं कुर्वन्तः व्यक्तित्वानि च भागं गृहीतवन्तः।

समारोहे असम, नागालैंड्, मिजोरं च इत्येषां पूर्वराज्यपालः प्रो. जगदीश् मुखी, अभिनेत्री नुसरत् भरूचा च विशेषरूपेण उपस्थितौ आस्ताम्।

अतिथिभिः देशभरतः चयनितान् कर्मयोद्धारूपान् सम्मानिताः।

कार्यक्रमे बिहारराज्यात् डॉ. भीमराजः प्रसादः (गया) तथा डॉ. अमरदीपः कुमारः (मधेपुरा) एचडीएसी संस्थायाः राष्ट्रीयसदस्यरूपेण उपाध्यक्षरूपेण च शिक्षाक्षेत्रे सेवायै सम्मानम् अलभताम्।

एवम् महाराष्ट्रराज्यात् डॉ. कविता सोनी (मुंबई) मानसिकस्वास्थ्ये योगदानं कृत्वा एचडीएसी संस्थायाः राष्ट्रीयसदस्यत्वेन सम्मानिता।

कर्नाटकप्रदेशात् अम्बेसडर् डॉ. नीलीमा (बेंगलुरु) हीलिंग् च मानवरिसोर्स् क्षेत्रयोः योगदानार्थं, तथा सुषान्त् राजपूतः लेखनकौशलविकासप्रशिक्षणयोः योगदानार्थं बीजीआरएसएससी संस्थया सम्मानितः।

तेलङ्गाणराज्यस्य डॉ. विजयचन्द्रः टेंबुरी (हैदराबाद) व्यवसायप्रबन्धनक्षेत्रे, पञ्जाबस्य डॉ. राजिन्दरः कोहली (मोगा) सामाजिकसेवायाम् एचडीएसी संस्थायाः राष्ट्रीयोपाध्यक्षरूपेण सम्मानम् अलभताम्।

महाराष्ट्रस्य डॉ. कालसेकर् एम्. हुसैन डिजिटल् विपणनक्षेत्रे कार्याय राष्ट्रीयाशोक् सम्मानं डब्ल्यूएचआरपीसी संस्थया प्राप्तवान्।

तमिळनाडुराज्यात् आर्. कुंजीथापदम् ज्योतिष, न्यूमरोलॉजी, हस्तरेखाविज्ञानेषु ६० वर्षाणां निःस्वार्थसेवायै बीजीआरएसएससी संस्थया विशेषरूपेण सम्मानितः।

अस्मै आयोजनाय अन्तरराष्ट्रीयगौरवं दातुं दशाधिकदेशेभ्यः राजनयिकप्रतिनिधयः अपि सम्मिलिताः।

आयोजनस्य निर्देशकः डॉ. तपन कुमारः राउतराय उक्तवान् यत् – “अस्माकं समाजे एते नायकाः सन्ति ये प्रचारात् दूरं स्थित्वा निःस्वार्थसेवां कुर्वन्ति। एषः मंचः तेषां समर्पणाय मान्यतां दातुं समाजे प्रकाशयितुं च प्रयासः अस्ति।”

कार्यक्रमे ‘सांस्कृतिकसमरसता च समावेशीविकासः’ इति विषयवस्तुनि आधारितः विचारगोष्ठी अपि आयोजितः। ततः परं चयनितानां प्रतिभानां सम्मानपत्रं प्रतीकचिह्नं च प्रदत्तम्।

हिन्दुस्थान समाचार