Enter your Email Address to subscribe to our newsletters
भाेपालम्, 31 जुलाईमासः (हि.स.)। मुख्यमंत्री डॉ. मोहन यादवेन गुरुवासरे गोस्वामी तुलसीदासं च उपन्याससम्राटं मुंशी प्रेमचन्दं च तयोः जयंत्यां नमनं कृतम्। सः तुलसीदासं “महानं सन्तम्” तथा “रामचरितमानसस्य रचयितारम्” इति रूपेण स्मृतवान्, यः “जन-जनस्य हृदि भगवतः रामस्य संस्थापनां कृतवान्”। तेन प्रेमचन्दं “उपन्याससम्राट्” इति रूपेण अपि स्मृतवान्, तस्य साहित्ये योगदानं च प्रशंसितवान्।
मुख्यमंत्री डॉ. यादवेन सोशलमीडिया एक्स् इत्यत्र स्वीये पोस्ट् मध्ये लिखितं यत् – रामभक्तः गोस्वामी तुलसीदासस्य जयन्त्याः हार्दिकाः शुभाशयाः। परमपावनं श्रीरामचरितमानसं, विनयपत्रिकां च अन्यानि च कृतयः द्वारा गोस्वामीजिने प्रभोः श्रीरामस्य अनन्या भक्ति-पन्थानं प्रदर्शितम्, यः अनन्तकालपर्यन्तं जनमानसस्य कल्याणं करिष्यति। गोस्वामीजिनः चरणयोः सादरं नमनं वन्दनं च।
अन्यस्मिन् सन्देशेण तेन मुंशी प्रेमचन्दं जयन्त्यां स्मृत्वा लिखितम् — महानः कथाकारः च उपन्याससम्राट् मुंशी प्रेमचन्दस्य जयन्त्यां सादरं नमनं कराेमि। तेन गोदान्, गबन्, निर्मला इत्यादिभिः अमूल्यकृतिभिः हिन्दी-साहित्यं समृद्धं कृतम्, दुर्बलवर्गस्य व वञ्चितजनानां स्वरः मुखरः कृतः च। तस्य कृतित्वं नवप्रतिभानां मार्गदर्शनं करिष्यति।
हिन्दुस्थान समाचार / ANSHU GUPTA