मुख्यमंत्री डाॅ. यादवेन गोस्वामी तुलसीदासस्य च उपन्याससम्राट् मुंशी प्रेमचन्दस्य च जयंत्यां नमनं कृतम्
भाेपालम्, 31 जुलाईमासः (हि.स.)। मुख्यमंत्री डॉ. मोहन यादवेन गुरुवासरे गोस्वामी तुलसीदासं च उपन्याससम्राटं मुंशी प्रेमचन्दं च तयोः जयंत्यां नमनं कृतम्। सः तुलसीदासं “महानं सन्तम्” तथा “रामचरितमानसस्य रचयितारम्” इति रूपेण स्मृतवान्, यः “जन-जनस्य हृदि भ
मुख्यमंत्री डाॅ. यादव ने गोस्वामी तुलसीदास  काे जयंती पर किया नमन


मुख्यमंत्री डाॅ. यादव ने  मुंशी प्रेमचंद काे जयंती पर किया नमन


भाेपालम्, 31 जुलाईमासः (हि.स.)। मुख्यमंत्री डॉ. मोहन यादवेन गुरुवासरे गोस्वामी तुलसीदासं च उपन्याससम्राटं मुंशी प्रेमचन्दं च तयोः जयंत्यां नमनं कृतम्। सः तुलसीदासं “महानं सन्तम्” तथा “रामचरितमानसस्य रचयितारम्” इति रूपेण स्मृतवान्, यः “जन-जनस्य हृदि भगवतः रामस्य संस्थापनां कृतवान्”। तेन प्रेमचन्दं “उपन्याससम्राट्” इति रूपेण अपि स्मृतवान्, तस्य साहित्ये योगदानं च प्रशंसितवान्।

मुख्यमंत्री डॉ. यादवेन सोशलमीडिया एक्स् इत्यत्र स्वीये पोस्ट् मध्ये लिखितं यत् – रामभक्तः गोस्वामी तुलसीदासस्य जयन्त्याः हार्दिकाः शुभाशयाः। परमपावनं श्रीरामचरितमानसं, विनयपत्रिकां च अन्यानि च कृतयः द्वारा गोस्वामीजिने प्रभोः श्रीरामस्य अनन्या भक्ति-पन्थानं प्रदर्शितम्, यः अनन्तकालपर्यन्तं जनमानसस्य कल्याणं करिष्यति। गोस्वामीजिनः चरणयोः सादरं नमनं वन्दनं च।

अन्यस्मिन् सन्देशेण तेन मुंशी प्रेमचन्दं जयन्त्यां स्मृत्वा लिखितम् — महानः कथाकारः च उपन्याससम्राट् मुंशी प्रेमचन्दस्य जयन्त्यां सादरं नमनं कराेमि। तेन गोदान्, गबन्, निर्मला इत्यादिभिः अमूल्यकृतिभिः हिन्दी-साहित्यं समृद्धं कृतम्, दुर्बलवर्गस्य व वञ्चितजनानां स्वरः मुखरः कृतः च। तस्य कृतित्वं नवप्रतिभानां मार्गदर्शनं करिष्यति।

हिन्दुस्थान समाचार / ANSHU GUPTA