मुख्यमंत्री डॉ. यादवेन स्वतन्त्रतासेनानी उधमसिंहं बलिदानदिने स्मृतवान्
भाेपालम्, 31 जुलाईमासः (हि.स.)। भारतीयस्वतन्त्रतासंग्रामस्य महान् सेनानी च क्रान्तिकारी च बलिदानीनः उधमसिंहस्य अद्य (गुरुवासरे) बलिदानदिवसः अस्ति। अस्मिन् अवसरे तं स्मृत्वा मुख्यमंत्री डॉ. मोहन यादवेन विनम्रां श्रद्धाञ्जलिं अर्पिता। मुख्यमंत्री डॉ.
मुख्यमंत्री डॉ. यादव ने स्वतंत्रता सेनानी उधम सिंह को बलिदान दिवस पर किया याद


भाेपालम्, 31 जुलाईमासः (हि.स.)। भारतीयस्वतन्त्रतासंग्रामस्य महान् सेनानी च क्रान्तिकारी च बलिदानीनः उधमसिंहस्य अद्य (गुरुवासरे) बलिदानदिवसः अस्ति। अस्मिन् अवसरे तं स्मृत्वा मुख्यमंत्री डॉ. मोहन यादवेन विनम्रां श्रद्धाञ्जलिं अर्पिता।

मुख्यमंत्री डॉ. यादवेन सोशलमीडिया ‘एक्स्’ इत्यस्मिन् स्वसन्देशे लिखितं —

स्वतन्त्रतासेनानी, श्रद्धेय उधमसिंहजिने बलिदानदिने सादरं श्रद्धाञ्जलिं अर्पयामि। तेन दृढसंकल्पेन जालियांवालाबागे निर्दोषान् निरायुधान् जनान् हत्वा पलायितं माइकल् ओ'डायर् नामकं नरपतिं मृत्युस्थले स्थापितः। तस्य जीवनम् युवानां कृते संकल्पशक्तेः च मातृभूमेः भक्तेः च प्रेरणादायकं प्रतीकम् अस्ति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA